Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 55
Previous - Next

Click here to hide the links to concordance

HYMN 55


dUre tan nAma guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai
udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn maghavan titviSANaH
mahat tan nAma guhyaM puruspRg yena bhUtaM janayo yenabhavyam
pratnaM jAtaM jyotiryadasya priyaM priyAH samavishanta pañca
A rodasI apRNAdota madhyaM pañca devAn RtushaH sapta\ sapta
catustriMshatA purudhA vi caSTe sarUpeNa jyotiSAvivratena
yaduSa auchaH prathamA vibhAnAmajanayo yena puSTasyapuSTam
yat te jAmitvamavaraM parasyA mahan mahatyAasuratvamekam
vidhuM dadrANaM samane bahUnAM yuvAnaM santaM palitojagAra
devasya pashya kAvyaM mahitvAdyA mamAra sa hyaHsamAna
shAkmanA shAko aruNaH suparNa A yo mahaH shUraHsanAdanILaH
yacciketa satyamit tan na moghaM vasuspArhamuta jetota dAtA
aibhirdade vRSNyA pauMsyAni yebhiraukSad vRtrahatyAyavajrI
ye karmaNaH kriyamANasya mahna RtekarmamudajAyanta devAH
yujA karmANi janayan vishvaujA ashastithA vishvamanAsturASAT
pItvI somasya diva A vRdhAnaH shUro niryudhAdhamad dasyUn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License