Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 66
Previous - Next

Click here to hide the links to concordance

HYMN 66


devAn huve bRhacchravasaH svastaye jyotiSkRto adhvarasyapracetasaH
ye vAvRdhuH prataraM vishvavedasaindrajyeSThAso amRtA RtAvRdhaH
indraprasUtA varuNaprashiSTA ye sUryasya jyotiSo bhAgamAnashuH
marudgaNe vRjane manma dhImahi mAghone yajñaMjanayanta sUrayaH
indro vasubhiH pari pAtu no gayamAdityairno aditH sharmayachtu
rudro rudrebhirdevo mRLayAti nastvaSTA nognAbhiH suvitAya jinvatu
aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat
devAnAdityAnavase havAmahe vasUn rudrA.nsavitAraM sudaMsasam
sarasvAn dhIbhirvaruNo dhRtavratH pUSA viSNurmahimAvAyurashvinA
brahmakRto amRtA vishvavedasaH sharma noyaMsan trivarUthamaMhasaH
vRSA yajño vRSaNaH santu yajñiyA vRSaNo devAvRSaNo haviSkRtaH
vRSaNA dyAvApRthivI RtAvarIvRSA parjanyo vRSaNo vRSastubhaH
agnISomA vRSaNA vAjasAtaye puruprashastA vRSaNA upabruve
yAvIjire vRSaNo devayajyayA tA naH sharmatrivarUthaM vi yaMsataH
dhRtavratAH kSatriyA yajñaniSkRto bRhaddivA adhvarANAmabhishriyaH
agnihotAra RtasApo adruho.apo asRjannanuvRtratUrye
dyAvApRthivI janayannabhi vratApa oSadhIrvaninAniyajñiyA
antarikSaM svarA paprurUtaye vashaM devAsastanvI ni mAmRjuH
dhartAro diva RbhavaH suhastA vAtAparjanyA mahiSasyatanyatoH
Apa oSadhIH pra tirantu no giro bhago rAtirvAjino yantu me havam
samudraH sindhU rajo antarikSamaja ekapAt tanayitnurarNavaH
ahirbudhnyaH shRNavad vacAMsi me vishve devAsauta sUrayo mama
syAma vo manavo devavItaye prAñcaM no yajñaM pra NayatasAdhuyA
AdityA rudrA vasavaH sudAnava imA brahmashasyamAnAni jinvata
daivyA hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA
kSetrasya patiM prativeshamImahe vishvAn devAnamRtAnaprayuchataH
vasiSThAsaH pitRvad vAcamakrata devAnILAnA RSivatsvastaye
prItA iva jñAtayaH kAmametyAsme devAso.avadhUnutA vasu
devAn vasiSTho amRtAn vavande ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License