Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 70
Previous - Next

Click here to hide the links to concordance

HYMN 70


imAM me agne samidhaM juSasveLas pade prati haryAghRtAcIm
varSman pRthivyAH sudinatve ahnAmUrdhvobhava sukrato devayajyA
A devAnAmagrayAveha yAtu narAshaMso vishvarUpebhirashvaiH
Rtasya pathA namasA miyedho devebhyo devatamaHsuSUdat
shashvattamamILate dUtyAya haviSmanto manuSyAso agnim
vahiSThairashvaiH suvRtA rathenA devAn vakSi niSadeha hotA
vi prathatAM devajuSTaM tirashcA dIrghaM drAghmAsurabhi bhUtvasme
aheLatA manasA deva barhirindrajyeSThAnushato yakSi devAn
divo vA sAnu spRshatA varIyaH pRthivyA vA mAtrayA vishrayadhvam
ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam
devI divo duhitarA sushilpe uSAsAnaktA sadatAM niyonau
A vAM devAsa ushatI ushanta urau sIdantu subhageupasthe
Urdhvo grAvA bRhadagniH samiddhaH priyA dhAmAnyaditerupasthe
purohitAv RtvijA yajñe asmin viduSTarAdraviNamA yajethAm
tisro devIrbarhiridaM varIya A sIdata cakRmA vaHsyonam
manuSvad yajñaM sudhitA havIMSILA devIghRtapadI juSanta
deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH sacAbhUH
sa devAnAM pAtha upa pra vidvAnushan yakSi draviNodaH suratnaH
vanaspate rashanayA niyUyA devAnAM pAtha upa vakSividvAn
svadAti devaH kRNavad dhavIMSyavatAndyAvApRthivI havaM me
Agne vaha varuNamiSTaye na indraM divo marutoantarikSAt
sIdantu barhirvishva A yajatrAH svAhAdevA amRtA mAdayantAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License