Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 71
Previous - Next

Click here to hide the links to concordance

HYMN 71


bRhaspate prathamaM vAco agraM yat prairata nAmadheyandadhAnAH
yadeSAM shreSThaM yadaripramAsItpreNA tadeSAM nihitaM guhAviH
saktumiva\-tita\-unA punanto yatra dhIrA manasA vAcamakrata
atrA sakhAyaH sakhyAni jAnate bhadraiSAMlakSmIrnihitAdhi vAci
yajñena vAcaH padavIyamAyan tAmanvavindannRSiSupraviSTAm
tAmAbhRtyA vyadadhuH purutrA tAM saptarebhA abhi saM navante
uta tvaH pashyan na dadarsha vAcamuta tvaH shRNvan nashRNotyenAm
uto tvasmai tanvaM vi sasre jAyeva patyaushatI suvAsAH
uta tvaM sakhye sthirapItamAhurnainaM hinvantyapivAjineSu
adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm
yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgoasti
yadIM shRNotyalakaM shRNoti nahi praveda sukRtasyapanthAm
akSaNvantaH karNavantaH sakhAyo manojaveSvasamAbabhUvuH
AdaghnAsa upakakSAsa u tve hradA iva snAtvA utve dadRshre
hRdA taSTeSu manaso javeSu yad brAhmaNAH saMyajantesakhAyaH
atrAha tvaM vi jahurvedyAbhirohabrahmANo vicarantyu tve
ime ye nArvAM na parashcaranti na brAhmaNAso nasutekarAsaH
ta ete vAcamabhipadya pApayA sirIstantraM tanvate aprajajñayaH
sarve nandanti yashasAgatena sabhAsAhena sakhyA sakhAyaH
kilbiSaspRt pituSaNirhyeSAmaraM hito bhavativAjinAya
RcAM tvaH poSamAste pupuSvAn gAyatraM tvo gAyatishakvarISu
brahmA tvo vadati jAtavidyAM yajñasyamAtrAM vi mimIta u tvaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License