Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 73
Previous - Next

Click here to hide the links to concordance

HYMN 73


janiSthA ugraH sahase turAya mandra ojiSThobahulAbhimAnaH
avardhannindraM marutashcidatra mAtAyad vIraM dadhanad dhaniSThA
druho niSattA pRshanI cidevaiH purU shaMsena vAvRdhuSTa indram
abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta garbhAH
RSvA te pAdA pra yajjigAsyavardhan vAjA uta ye cidatra
tvamindra sAlAvRkAn sahasramAsan dadhiSe ashvinAvavRtyAH
samanA tUrNirupa yAsi yajñamA nAsatyA sakhyAyavakSi
vasAvyAmindra dhArayaH sahasrAshvinA shUra dadaturmaghAni
mandamAna RtAdadhi prajAyai sakhibhirindra iSirebhirartham
Abhirhi mAyA upa dasyumAgAn mihaH pratamrA avapat tamAMsi
sanAmAnA cid dhvasayo nyasmA avAhannindra uSasoyathAnaH RSvairagachaH sakhibhirnikAmaiH sAkampratiSThA hRdyA jaghantha
tvaM jaghantha namuciM makhasyuM dAsaM kRNvAna RSayevimAyam
tvaM cakartha manave syonAn patho devatrAñjasevayAnAn
tvametAni papriSe vi nAmeshAna indra dadhiSe gabhastau
anu tvA devAH shavasA madantyuparibudhnAn vaninashcakartha
cakraM yadasyApsvA niSattamuto tadasmai madhviccachadyAt
pRthivyAmatiSitaM yadUdhaH payo goSvadadhA oSadhISu
ashvAdiyAyeti yad vadantyojaso jAtamuta manya enam
manyoriyAya harmyeSu tasthau yataH prajajña indro asya veda
vayaH suparNA upa sedurindraM priyamedhA RSayonAdhamAnAH
apa dhvAntamUrNuhi pUrdhi cakSurmumugdhyasmAn nidhayeva baddhAn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License