Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 79
Previous - Next

Click here to hide the links to concordance

HYMN 79


apashyamasya mahato mahitvamamartyasya martyAsu vikSu
nAnA hanU vibhRte saM bharete asinvatI bapsatI bhUryattaH
guhA shiro nihitaM RdhagakSI asinvannatti jihvayAvanAni
atrANyasmai paDbhiH saM bharantyuttAnahastAnamasAdhi vikSu
pra mAtuH prataraM guhyamichan kumAro na vIrudhaHsarpadurvIH
sasaM na pakvamavidacchucantaMririhvAMsaM ripa upasthe antaH
tad vAM RtaM rodasI pra bravImi jAyamAno mAtarA garbhoatti
nAhaM devasya martyashciketAgniraN^ga vicetAH sapracetAH
yo asmA annaM tRSvAdadhAtyAjyairghRtairjuhotipuSyati
tasmai sahasramakSabhirvi cakSe.agne vishvataHpratyaMM asi tvam
kiM deveSu tyaja enashcakarthAgne pRchAmi nu tvAmavidvAn
akrILan krILan harirattave.adan vi parvashashcakarta gAmivAsiH
viSUco ashvAn yuyuje vanejA RjItibhI rashanAbhirgRbhItAn
cakSade mitro vasubhiH sujAtaH samAnRdheparvabhirvAvRdhAnaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License