Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 82
Previous - Next

Click here to hide the links to concordance

HYMN 82


cakSuSaH pitA manasA hi dhIro ghRtamene ajanannannamAne
yadedantA adadRhanta pUrva AdiddyAvApRthivI aprathetAm
vishvakarmA vimanA Ad vihAyA dhAtA vidhAtA paramotasandRk
teSAmiSTAni samiSA madanti yatrAsaptaRSIn para ekamAhuH
yo naH pitA janitA yo vidhAtA dhAmAni veda bhuvanAnivishvA
yo devAnAM nAmadhA eka eva taM samprashnambhuvanA yantyanyA
ta Ayajanta draviNaM samasmA RSayaH pUrve jaritAro nabhUnA
asUrte sUrte rajasi niSatte ye bhUtAnisamakRNvannimAni
paro divA para enA pRthivyA paro devebhirasurairyadasti
kaM svid garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta vishve
tamid garbhaM prathamaM dadhra Apo yatra devAHsamagachanta vishve
ajasya nAbhAvadhyekamarpitaMyasmin vishvAni bhuvanAni tasthuH
na taM vidAtha ya imA jajAnAyad yuSmAkamantarambabhUva
nIhAreNa prAvRtA jalpyA cAsutRpa ukthashAsashcaranti

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License