Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 85
Previous - Next

Click here to hide the links to concordance

HYMN 85


satyenottabhitA bhUmiH sUryeNottabhitA dyauH
RtenAdityAstiSThanti divi somo adhi shritaH
somenAdityA balinaH somena pRthivI mahI
athonakSatrANAmeSAmupasthe soma AhitaH
somaM manyate papivan yat sampiMSantyoSadhim
somaM yambrahmANo vidurna tasyAshnAti kashcana
AchadvidhAnairgupito bArhataiH soma rakSitaH
gravNAmicchRNvan tiSThasi na te ashnAti pArthivaH
yat tvA deva prapibanti tata A pyAyase punaH
vAyuHsomasya rakSitA samAnAM mAsa AkRtiH
raibhyAsIdanudeyI nArAshaMsi nyocanI
sUryAyAbhadramid vAso gAthayaiti pariSkRtam
cittirA upabarhaNaM cakSurA abhyañjanam
dyaurbhUmiHkosha AsId yadayAt sUryA patim
stomA Asan pratidhayaH kuriraM chanda opashaH
sUryAyAashvinA varAgnirAsIt purogavaH
somo vadhUyurabhavadashvinAstAmubhA varA
sUryAMyat patye shaMsantIM manasA savitAdadAt
mano asyA ana AsId dyaurAsIduta chadiH
shukrAvanaDvAhavAstAM yadayAt sUryA bRham
RksAmAbhyAmabhihitau gAvau te sAmanAvitaH
shrotraM tecakre AstAM divi panthAshcarAcAraH
shucI te cakre yAtyA vyAno akSa AhataH
anomanasmayaM sUryArohat prayati patim
sUryAyA vahatuH prAgAt savitA yamavAsRjat
aghAsuhanyante gAvo.arjunyoH paryuhyate
yadashvinA pRchamAnAvayAtaM tricakreNa vahatuMsUryAyAH
vishve devA anu tad vAmajAnan putraHpitarAvavRNIta pUSA
yadayAtaM shubhas patI vareyaM sUryAmupa
kvaikaMcakraM vAmAsIt kva deSTrAya tasthathuH
dve te cakre sUrye brahmANa Rtutha viduH
athaikaMcakraM yad guhA tadaddhAtaya id viduH
sUryAyai devebhyo mitrAya varuNAya ca
ye bhUtasyapracetasa idaM tebhyo.akaraM namaH
pUrvAparaM carato mAyayaitau shishU kriLantau pari yatoadhvaram
vishvAnyanyo bhuvanAbhicaSTa RtunranyovidadhajjAyate punaH
navo\-navo bhavati jAyamAno.ahnAM keturuSasAmetyagram
bhAgaM devebhyo vi dadhAtyAyan pra candramAstiratedIrghamayuH
sukiMshukaM shalmaliM vishvarUpaM hiraNyavarNaM suvRtaMsucakram
A roha sUrye amRtasya lokaM syonaM patye vahatuMkRNuSva
udIrSvAtaH pativatI hyeSA vishvAvasuM namasAgIrbhirILe
anyAmicha pitRSadaM vyaktAM sa te bhAgojanuSA tasya viddhi
udIrSvAto vishvAvaso namaseLA mahe tvA
anyAmichaprapharvyaM saM jAyAM patyA sRja
anRkSarA RjavaH santu panthA yebhiH sakhAyo yanti novareyam
samaryamA saM bhago no ninIyAt saM jaspatyaMsuyamamastu devAH
pra tvA muñcAmi varuNasya pAshAd yena tvAbadhnAt savitAsushevaH
Rtasya yonau sukRtasya loke.ariSTAM tvA sahapatyA dadhAmi
preto muñcAmi nAmutaH subaddhAmamutas karam
yatheyamindra mIDhvaH suputrA subhagAsati
pUSA tveto nayatu hastagRhyAshvinA tvA pra vahatAMrathena
gRhAn gacha gRhapatnI yathAso vashinI tvaMvidathamA vadAsi
iha priyaM prajayA te saM RdhyatAmasmin gRhe gArhapatyAyajAgRhi
enA patyA tanvaM saM sRjasvAdhA jivrI vidathamA vadAthaH
nIlalohitaM bhavati kRtyAsaktirvyajyate
edhante asyAjñAtayaH patirbandheSu badhyate
parA dehi shAmulyaM brahmabhyo vi bhajA vasu
kRtyaiSApadvatI bhUtvyA jAyA vishate patim
ashrIrA tanUrbhavati rushatI pApayAmuyA
patiryadvadhvo vAsasA svamaN^gamabhidhitsate
ye vadhvashcandraM vahatuM yakSmA yanti janAdanu
punastAn yajñiyA devA nayantu yata AgatAH
mA vidan paripanthino ya AsIdanti dampatI
sugebhirdurgamatItAmapa drAntvarAtayaH
sumaN^galIriyaM vadhUrimAM sameta pashyata
saubhAgyamasyai dattvAyAthAstaM vi paretana
tRSTametat kaTukametadapASThavad viSavan naitadattave
sUryAM yo brahmA vidyAt sa id vAdhUyamarhati
AshasanaM vishasanamatho adhivikartanam
sUryAyaH pashyarUpANi tAni brahmA tu shundhati
gRbhNAmi te saubhagatvAya hastaM mayA patyA jaradaSTiryathAsaH
bhago aryamA savitA purandhirmahyaM tvAdurgArhapatyAya devAH
tAM pUSañchivatamAmerayasva yasyAM bIjaM manuSyAvapanti
yA na UrU ushatI vishrayAte yasyAmushantaHpraharAma shepam
tubhyamagre paryavahan sUryAM vahatunA saha
punaHpatibhyo jAyAM dA agne prajayA saha
punaH patnImagniradAdAyuSA saha varcasA
dIrghAyurasyA yaH patirjIvAti sharadaH shatam
somaH prathamo vivide gandharvo vivida uttaraH
tRtIyoagniS Te patisturIyaste manuSyajAH
somo dadad gandharvAya gandharvo dadadagnaye
rayiM caputrAMshcAdAdagnirmahyamatho imAm
ihaiva staM mA vi yauSTaM vishvamAyurvyashnutam
kR^ILantau putrairnaptRbhirmodamAnau sve gRhe
A naH prajAM hanayatu prajApatirAjarasAya samanaktvaryamA
adurmaN^galIH patilokamA visha shaM no bhavadvipade shaM catuSpade
aghoracakSurapatighnyedhi shivA pashubhyaH sumanAHsuvarcAH
vIrasUrdevakAmA syonA shaM no bhava dvipadeshaM catuSpade
imAM tvamindra mIDhvaH suputrAM subhagAM kRNu
dashAsyAM putrAnA dhehi patimekAdashaM kRdhi
samrAjñI shvashure bhava samrAjñI shvashrvAM bhava
nanAndari samrAjñI bhava samrAjñI adhi devRSu
samañjantu vishve devAH samApo hRdayAni nau
sammAtarishvA saM dhAtA samu deSTrI dadhAtu nau

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License