Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 87
Previous - Next

Click here to hide the links to concordance

HYMN 87


rakSohaNaM vAjinamA jigharmi mitraM prathiSThamupayAmi sharma
shishAno agniH kratubhiH samiddhaH sa nodivA sa riSaH pAtu naktam
ayodaMSTro arciSA yAtudhAnAnupa spRsha jAtavedaHsamiddhaH
A jihvayA muradevAn rabhasva kravyAdo vRktvyapi dhatsvAsan
ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno.avaramparaM ca
utAntarikSe pari yAhi rAjañ jambhaiH sandhehyabhi yAtudhAnAn
yajñairiSUH saMnamamAno agne vAcA shalyAnashanibhirdihAnaH
tAbhirvidhya hRdaye yAtudhAnAn pratIco bAhUnprati bhaMdhyeSAm
agne tvacaM yAtudhAnasya bhindhi hiMsrAshanirharasAhantvenam
pra parvANi jAtavedaH shRNIhi kravyAtkraviSNurvi cinotu vRkNam
yatredAnIM pashyasi jAtavedastiSThantamagna uta vAcarantam
yad vAntarikSe pathibhiH patantaM tamastAvidhya sharvA shishAnaH
utAlabdhaM spRNuhi jAtaveda AlebhAnAd RSTibhiryAtudhAnAt
agne pUrvo ni jahi shoshucAna AmAdaHkSviN^kAstamadantvenIH
iha pra brUhi yatamaH so agne yo yAtudhAno ya idaMkRNoti
tamA rabhasva samidhA yaviSTha nRcakSasashcakSuSe randhayainam
tIkSNenAgne cakSuSA rakSa yajñaM prAñcaM vasubhyaHpra Naya pracetaH
hiMsraM rakSAMsyabhi shoshucAnammA tvA dabhan yAtudhAnA nRcakSaH
nRcakSA rakSaH pari pashya vikSu tasya trINi pratishRNIhyagrA
tasyAgne pRSTIrharasA shRNIhi tredhAmUlaM yAtudhAnasya vRshca
triryAtudhAnaH prasitiM ta etv RtaM yo agne anRtena hanti
tamarciSA sphUrjayañ jAtavedaH samakSamenaM gRNateni vRMdhi
tadagne cakSuH prati dhehi rebhe shaphArujaM yenapashyasi yAtudhAnam
atharvavajjyotiSA daivyena satyandhUrvantamacitaM nyoSa
yadagne adya mithunA shapAto yad vAcastRSTaM janayantarebhAH
manyormanasaH sharavyA jAyate yA tayA vidhyahRdaye yAtudhAnAn
parA shRNIhi tapasA yAtudhAnAn parAgne rakSo harasAshRNIhi
parArciSA mUradevAñchRNIhi parAsutRpo abhishoshucAnaH
parAdya devA vRjinaM shRNantu pratyagenaM shapathA yantutRSTAH
vAcAstenaM sharava Rchantu marman vishvasyaituprasitiM yAtudhAnaH
yaH pauruSeyeNa kraviSA samaN^kte yo ashveyena pashunAyAtudhAnaH
yo aghnyAyA bharati kSIramagne teSAMshIrSANi harasApi vRshca
saMvatsarINaM paya usriyAyAstasya mAshId yAtudhAnonRcakSaH
pIyUSamagne yatamastitRpsAt taM pratyañcamarciSA vidhya marman
viSaM gavAM yAtudhAnAH pibantvA vRshcyantAmaditayedurevAH
parainAn devaH savitA dadAtu parA bhAgamoSadhInAM jayantAm
sanAdagne mRNasi yAtudhAnAn na tvA rakSAMsi pRtanAsujigyuH
anu daha sahamUrAn kravyAdo mA te hetyA mukSatadaivyAyAH
tvaM no agne adharAdudaktAt tvaM pashcAduta rakSApurastAt
prati te te ajarAsastapiSThA aghashaMsaMshoshucato dahantu
pashcAt purastAdadharAdudaktAt kaviH kAvyena pari pAhirAjan
sakhe sakhAyamajaro jarimNe.agne martAnamartyastvaM naH
pari tvAgne puraM vayaM vipraM sahasya dhImahi
dhRSadvarNaM dive\-dive hantAraM bhaN^gurAvatAm
viSeNa bhaN^gurAvataH prati Sma rakSaso daha
agnetigmena shociSA tapuragrAbhir{R}STibhiH
pratyagne mithuna daha yAtudhAnA kimIdinA
saM tvAshishAmi jAbRhyadabdhaM vipra manmabhiH
pratyagne harasA haraH shRNIhi vishvataH prati
yAtudhAnasya rakSaso balaM vi ruja vIryam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License