Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 88
Previous - Next

Click here to hide the links to concordance

HYMN 88


haviS pAntamajaraM svarvidi divispRshyAhutaM juSTamagnau
tasya bharmaNe bhuvanAya devA dharmaNe kaMsvadhayA paprathanta
gIrNaM bhuvanaM tamasapagULamAviH svarabhavajjAteagnau
tasya devAH pRthivi dyaurutApo.araNayannoSadhIH sakhye asya
devebhirnviSito yajñiyebhiragniM stoSANyajarambRhantam
yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI antarikSam
yo hotAsIt prathamo devajuSTo yaM samañjannAjyenAvRNAnaH
sa patatrItvaraM stha jagad yacchvAtramagnirakRnojjAtavedaH
yajjatavedo bhuvanasya mUrdhannatiSTho agne saha rocanena
taM tvahema matibhirgIrbhirukthaiH sa yajñiyo abhavorodasiprAH
mUrdhA bhuvo bhavati naktamagnistataH suryo jAyateprAtarudyan
mayAmu tu yajñiyAnAmetamapo yattUrNishcarati prajAnan
dRshenyo yo mahinA samiddho.arocata diviyonirvibhAvA
tasminnagnau sUktavAkena devA havirvishva ajuhavustanUpAH
sUktavakaM prathamamAdidagnimAdid dhavirajanayantadevAH
sa eSAM yajño abhavat tanUpastaM dyaurvedataM prithivi tamApaH
yaM devAso ajanayantAgniM yasminnAjuhavurbhuvanAnivishvA
so arciSA pRthivIM dyAmutemAM RjUyamAnoatapan mahitvA
stomena hi divi devAso agnimajIjanañchaktibhIrodasiprAm
tamU akRNvan tredhA bhuve kaM sa oSadhIHpacati vishvarUpAH
yadedenamadadhuryajñiyAso divi devAH sUryamAditeyam
yadA cariSNU mithunAvabhUtAmAdit prApashyanbhuvanAni vishvA
vishvasmA agniM bhuvanAya devA vaishvAnaraM ketumahnAmakRNvan
A yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA yan
vaishvAnaraM kavayo yajñiyAso.agniM devA ajanayannajuryam
nakSatraM pratnamaminaccariSNu yakSasyAdhyakSantaviSaM bRhantam
vaishvAnaraM vishvahA dIdivAMsaM mantrairagniM kavimachA vadAmaH
yo mahimnA paribabhUvorvI utAvastAdutadevaH parastAt
dve srutI ashRNavaM pitR^INAmahaM devAnAmutamartyAnAm
tAbhyAmidaM vishvamejat sameti yadantarApitaraM mAtaraM ca
dve samIcI bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam
sa pratyaM vishvA bhuvanAni tasthAvaprayuchantaraNirbhrAjamAnaH
yatrA vadete avaraH parashca yajñanyoH kataro nau vi veda
A shekurit sadhamAdaM sakhAyo nakSanta yajñaM kaidaM vi vocat
katyagnayaH kati sUryAsaH katyuSAsaH katyu svidApaH
nopaspijaM vaH pitaro vadAmi pRchAmi vaH kavayovidmane kam
yAvanmAtramuSaso na pratIkaM suparNyo vasatemAtarishvaH
tAvad dadhAtyupa yajñamAyan brAhmaNohoturavaro niSIdan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License