Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 89
Previous - Next

Click here to hide the links to concordance

HYMN 89


indraM stavA nRtamaM yasya mahnA vibabAdhe rocanA vi jmoantAn
A yaH paprau carSaNIdhRd varobhiH prasindhubhyo riricAno mahitvA
sa sUryaH paryurU varAMsyendro vavRtyAd rathyevacakrA
atiSThantamapasyaM na sargaM kRSNA tamAMsitviSyA jaghAna
samAnamasmA anapAvRdarca kSmayA divo asamaM brahmanavyam
vi yaH pRSTheva janimAnyarya indrashcikAya nasakhAyamISe
indrAya giro anishitasargA apaH prerayaM sagarasya budhnAt
yo akSeNeva cakriyA shacIbhirviSvak tastambhapRthivImuta dyAm
ApAntamanyustRpalaprabharmA dhuniH shimIvAñcharumAnRjISI
somo vishvAnyatasA vanAni nArvAgindrampratimAnAni debhuH
na yasya dyAvApRthivI na dhanva nAntarikSaM nAdrayaHsomo akSAH
yadasya manyuradhinIyamAnaH sRNAti vILurujati sthirANi
jaghAna vRtraM svadhitirvaneva ruroja puro aradan nasindhUn
bibheda giriM navamin na kumbhamA gA indroakRNuta svayugbhiH
tvaM ha tyad RNayA indra dhIro.asirna parva vRjinAshRNAsi
pra ye mitrasya varuNasya dhAma yujaM na janAminanti mitram
pra ye mitraM prAryamaNaM durevAH pra saMgiraH pravaruNaM minanti
nyamitreSu vadhamindra tumraM vRSanvRSANamaruSaM shishIhi
indro diva indra Ishe pRthivyA indro apAmindra itparvatAnAm
indro vRdhAmindra in medhirANAmindraHkSeme yoge havya indraH
prAktubhya indraH pra vRdho ahabhyaH prAntarikSAt prasamudrasya dhAseH
pra vAtasya prathasaH pra jmo antAtpra sindhubhyo ririce pra kSitibhyaH
pra shoshucatyA uSaso na keturasinvA te vartatAmindrahetiH
ashmeva vidhya diva A sRjAnastapiSThena heSasAdroghamitrAn
anvaha mAsA anvid vanAnyanvoSadhIranu parvatAsaH
anvindraM rodasI vAvashAne anvApo ajihatajAyamAnam
karhi svit sA ta indra cetyAsadaghasya yad bhinado rakSaeSat
mitrakruvo yacchasane na gAvaH pRthivyA ApRgamuyA shayante
shatrUyanto abhi ye nastatasre mahi vrAdhanta ogaNAsaindra
andhenAmitrAstamasA sacantAM sujyotiSo aktavastAnabhi SyuH
purUNi hi tvA savanA janAnAM brahmANi mandan gRNatAmRSINAm
imAmAghoSannavasA sahUtiM tiro vishvAnarcato yAhyarvAM
evA te vayamindra bhuñjatInAM vidyAma sumatInAMnavAnAm
vidyAma vastoravasA gRNanto vishvAmitrA utata indra nUnam
shunaM huvema maghavAnaM ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License