Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 90
Previous - Next

Click here to hide the links to concordance

HYMN 90


sahasrashIrSA puruSaH sahasrAkSaH sahasrapAt
sabhUmiM vishvato vRtvAtyatiSThad dashAN^gulam
puruSa evedaM sarvaM yad bhUtaM yacca bhavyam
utAmRtatvasyeshAno yadannenAtirohati
etAvAnasya mahimAto jyAyAMshca pUruSaH
pAdo.asyavishvA bhUtAni tripAdasyAmRtaM divi
tripAdUrdhva udait puruSaH pAdo.asyehAbhavat punaH
tato viSvaM vyakrAmat sAshanAnashane abhi
tasmAd virAL ajAyata virAjo adhi pUruSaH
sa jAtoatyaricyata pashcAd bhUmimatho puraH
yat puruSeNa haviSA devA yajñamatanvata
vasantoasyAsIdAjyaM grISma idhmaH sharad dhaviH
taM yajñaM barhiSi praukSan puruSaM jAtamagrataH
tena devA ayajanta sAdhyA RSayashca ye
tasmAd yajñAt sarvahutaH sambhRtaM pRSadAjyam
pashUntAMshcakre vAyavyAnAraNyAn grAmyAshca ye
tasmAd yajñAt sarvahuta RcaH sAmAni jajñire
chandAMsijajñire tasmAd yajustasmAdajAyata
tasmAdashvA ajAyanta ye ke cobhayAdataH
gAvo hajajñire tasmAt tasmAjjAtA ajAvayaH
yat puruSaM vyadadhuH katidhA vyakalpayan
mukhaM kimasya kau bAhU kA UrU pAdA ucyete
brAhmaNo.asya mukhamAsId bAhU rAjanyaH kRtaH
UrUtadasya yad vaishyaH padbhyAM shUdro ajAyata
candramA manaso jAtashcakSoH sUryo ajAyata
mukhAdindrashcAgnishca prANAd vAyurajAyata
nAbhyA AsIdantarikSaM shIrSNo dyauH samavartata
padbhyAM bhUmirdishaH shrotrAt tathA lokAnakalpayan
saptAsyAsan paridhayastriH sapta samidhaH kRtAH
devAyad yajñaM tanvAnA abadhnan puruSaM pashum
yajñena yajñamayajanta devAstAni dharmANi prathamAnyAsan
te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAHsanti devAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License