Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 91
Previous - Next

Click here to hide the links to concordance

HYMN 91


saM jAgRvadbhirjaramANa idhyate dame damUnA iSayanniLas pade
vishvasya hotA haviSo vareNyo vibhurvibhAvAsuSakhA sakhIyate
sa darshatashrIratithirgRhe\-gRhe vane\-vane shishriyetakvavIriva
janaM\-janaM janyo nAti manyate visha AkSeti vishyo vishaM\ visham
sudakSo dakSaiH kratunAsi sukraturagne kaviH kAvyenAsivishvavit
vasurvasUnAM kSayasi tvameka id dyAvA cayAni pRthivI ca puSyataH
prajAnannagne tava yoniM RtviyamiLAyAs pade ghRtavantamAsadaH
A te cikitra uSasAmivetayo.arepasaH sUryasyevarashmayaH
tava shriyo varSyasyeva vidyutashcitrAshcikitra uSasAMna ketavaH
yadoSadhIrabhisRSTo vanAni ca parisvayaM cinuSe annamAsye
tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta mAtaraH
tamit samAnaM vaninashca vIrudho'ntarvatIshca suvate ca vishvahA
vAtopadhUta iSito vashAnanu tRSu yadannA veviSadvitiSThase
A te yatante rathyo yathA pRthak chardhAMsyagne ajarANi dhakSataH
medhAkAraM vidathasya prasAdhanamagniM hotAramparibhUtamaM matim
tamidarbhe haviSyA samAnamittamin mahe vRNate nAnyaM tvat
tvAmidatra vRNate tvAyavo hotAramagne vidatheSuvedhasaH
yad devayanto dadhati prayANsi te haviSmantomanavo vRktabarhiSaH
tavAgne hotraM tava potraM RtviyaM tava neSTraM tvamagnid RtAyataH
tava prashAstraM tvamadhvarIyasi brahmAcAsi gRhapatishca no dame
yastubhyamagne amRtAya martyaH samidhA dAshaduta vAhaviSkRti
tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi
imA asmai matayo vAco asmadAn Rco giraH suSTutayaHsamagmata
vasUyavo vasave jAtavedase vRddhAsu cid vardhanoyAsu cAkanat
imAM pratnAya suSTutiM navIyasIM voceyamasmA ushateshRNotu naH
bhUyA antarA hRdyasya nispRshe jAyevapatya ushatI suvAsAH
yasminnashvAsa RSabhAsa ukSaNo vashA meSAavasRSTAsa AhutAH
kIlAlape somapRSThAya vedhasehRdA matiM janaye cArumagnaye
ahAvyagne havirAsye te srucIva ghRtaM camvIva somaH
vAjasaniM rayimasme suvIraM prashastaM dhehi yashasambRhantam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License