Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 92
Previous - Next

Click here to hide the links to concordance

HYMN 92


yajñasya vo rathyaM vishpatiM vishAM hotAramaktoratithiM vibhAvasum
shocañchuSkAsu hariNISu jarbhuradvRSA keturyajato dyAmashAyata
imamañjaspAmubhaye akRNvata dharmANamagniM vidathasyasAdhanam
aktuM na yahvamuSasaH purohitaM tanUnapAtamaruSasya niMsate
baL asya nIthA vi paNeshca manmahe vayA asya prahutAAsurattave
yadA ghorAso amRtatvamAshatAdijjanasyadaivyasya carkiran
Rtasya hi prasitirdyaururu vyaco namo mahyaramatiHpanIyasI
indro mitro varuNaH saM cikitrire.atho bhagaHsavitA pUtadakSasaH
pra rudreNa yayinA yanti sindhavastiro mahImaramatindadhanvire
yebhiH parijmA pariyannuru jrayo vi roruvajjaThare vishvamukSate
krANA rudrA maruto vishvakRSTayo divaH shyenAsoasurasya nILayaH
tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH
indre bhujaM shashamAnAsa Ashata sUro dRshIke vRSaNashca pauMsye
pra ye nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu kAravaH
sUrashcidA harito asya rIramadindrAdA kashcid bhayatetavIyasaH
bhImasya vRSNo jaTharAdabhishvaso dive\-divesahuri stannabAdhitaH
stomaM vo adya rudrAya shikvase kSayadvIrAya namasAdidiSTana
yebhiH shivaH svavAnevayAvabhirdivaHsiSakti svayashA nikAmabhiH
te hi prajAyA abharanta vi shravo bRhaspatirvRSabhaHsomajAmayaH
yajñairatharvA prathamo vi dhArayad devAdakSairbhRgavaH saM cikitrire
te hi dyAvApRthivI bhUriretasA narAshaMsashcaturaN^goyamo.aditiH
devastvaSTA draviNodA RbhukSaNaH prarodasI maruto viSNurarhire
uta sya na ushijAmurviyA kavirahiH shRNotu budhnyohavImani
sUryAmAsA vicarantA divikSitA dhiyAshamInahuSI asya bodhatam
pra naH pUSA carathaM vishvadevyo.apAM napAdavatuvAyuriSTaye
AtmAnaM vasyo abhi vAtamarcata tadashvinA suhavA yAmani shrutam
vishAmAsAmabhayAnAmadhikSitaM gIrbhiru svayashasaMgRNImasi
gnAbhirvishvAbhiraditimanarvaNamaktoryuvAnaM nRmaNA adhA patim
rebhadatra januSA pUrvo aN^girA grAvANa UrdhvA abhicakSuradhvaram
yebhirvihAyA abhavad vicakSaNaHpAthaH sumekaM svadhitirvananvati

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License