Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 95
Previous - Next

Click here to hide the links to concordance

HYMN 95


haye jAye manasA tiSTha ghore vacAMsi mishrAkRNavAvahai nu
na nau mantrA anuditAsa ete mayas karanparatare canAhan
kimetA vAcA kRNavA tavAhaM prAkramiSamuSasAmagriyeva
purUravaH punarastaM parehi durApanA vAtaivAhamasmi
iSurna shriya iSudherasanA goSAH shatasA na raMhiH
avIre kratau vi davidyutan norA na mAyuM citayantadhunayaH
sA vasu dadhatI shvashurAya vaya uSo yadi vaSTyantigRhAt
astaM nanakSe yasmiñcAkan divA naktaMshnathitA vaitasena
triH sma mAhnaH shnathayo vaitasenota sma me.avyatyaipRNAsi
purUravo.anu te ketamAyaM rAjA me vIra tanvastadAsIH
yA sujUrNiH shreNiH sumnaApirhradecakSurna granthinIcaraNyuH
tA añjayo.aruNayo na sasruH shriye gAvo nadhenavo.anavanta
samasmiñ jAyamAna Asata gnA utemavardhan nadyaHsvagUrtAH
mahe yat tvA purUravo raNAyAvardhayandasyuhatyAya devAH
sacA yadAsu jahatISvatkamamAnuSISu mAnuSo niSeve
apa sma mat tarasantI na bhujyustA atrasan rathaspRshonAshvAH
yadAsu marto amRtAsu nispRk saM kSoNIbhiH kratubhirnapRN^kte
tA Atayo na tanvaH shumbhata svA ashvAso nakrILayo dandashAnAH
vidyun na yA patantI davidyod bharantI me apyA kAmyAni
janiSTo apo naryaH sujAtaH prorvashI tirata dIrghamAyuH
jajñiSa itthA gopIthyAya hi dadhAtha tat purUravo maojaH
ashAsaM tvA viduSI sasminnahan na ma AshRNoHkimabhug vadAsi
kadA sUnuH pitaraM jAta ichAccakran nAshru vartayadvijAnan
ko dampatI samanasA vi yUyodadha yadagniHshvashureSu dIdayat
prati bravANi vartayate ashru cakran na krandadAdhyeshivAyai
pra tat te hinavA yat te asme parehyastaM nahimUra mApaH
sudevo adya prapatedanAvRt parAvataM paramAM gantavA u
adhA shayIta nir{R}terupasthe.adhainaM vRkA rabhasAsoadyuH
purUravo mA mRthA mA pra papto mA tvA vRkAso ashivAsa ukSan
na vai straiNAni sakhyAni santi sAlAvRkANAMhRdayAnyetA
yad virUpAcaraM martyeSvavasaM rAtrIH sharadashcatasraH
ghRtasya stokaM sakRdahna AshnAM tAdevedantAtRpANA carAmi
antarikSaprAM rajaso vimAnImupa shikSAmyurvashIMvasiSThaH
upa tvA rAtiH sukRtasya tiSThAn ni vartasvahRdayaM tapyate me
iti tvA devA ima AhuraiLa yathemetad bhavasimRtyubandhuH
prajA te devAn haviSA yajAti svarga u tvamapi mAdayAse

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License