Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 98
Previous - Next

Click here to hide the links to concordance

HYMN 98


bRhaspate prati me devatAmihi mitro vA yad varuNo vAsipUSA
AdityairvA yad vasubhirmarutvAn sa parjanyaMshantanave vRSAya
A devo dUto ajirashcikitvAn tvad devApe abhi mAmagachat
pratIcInaH prati mAmA vavRtsva dadhAmi te dyumatIMvAcamAsan
asme dhehi dyumatIM vAcamAsan bRhaspate anamIvAmiSirAm
yayA vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha
A no drapsA madhumanto vishantvindra dehyadhirathaMsahasram
ni SIda hotraM RtuthA yajasva devAn devApehaviSA saparya
ArSTiSeNo hotraM RSirniSIdan devApirdevasumatiMcikitvAn
sa uttarasmAdadharaM samudramapo divyA asRjadvarSyA abhi
asmin samudre adhyuttarasminnApo devebhirnivRtA atiSThan
tA adravannArSTiSeNena sRSTA devApinA preSitAmRkSiNISu
yad devApiH shantanave purohito hotrAya vRtaH kRpayannadIdhet
devashrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA ayachat
yaM tvA devApiH shushucAno agna ArSTiSeNo manuSyaHsamIdhe
vishvebhirdevairanumadyamAnaH pra parjanyamIrayA vRSTimantam
tvAM pUrva RSayo gIrbhirAyan tvAmadhvareSu puruhUtavishve
sahasrANyadhirathAnyasme A no yajñaMrohidashvopa yAhi
etAnyagne navatirnava tve AhutAnyadhirathA sahasra
tebhirvardhasva tanvaH shUra pUrvIrdivo no vRSTimiSitorirIhi
etAnyagne navatiM sahasrA saM pra yacha vRSNa indrAyabhAgam
vidvAn patha Rtusho devayAnAnapyaulAnaM divideveSu dhehi
agne bAdhasva vi mRdho vi durgahApAmIvAmaparakSAMsi sedha
asmAt samudrAd bRhato divo no.apAmbhUmAnamupa naH sRjeha

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License