Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 99
Previous - Next

Click here to hide the links to concordance

HYMN 99


kaM nashcitramiSaNyasi cikitvAn pRthugmAnaM vAshraMvAvRdhadhyai
kat tasya dAtu shavaso vyuSTau takSadvajraM vRtraturamapinvat
sa hi dyutA vidyutA veti sAma pRthuM yonimasuratvAsasAda
sa sanILebhiH prasahAno asya bhrAturna Rtesaptathasya mAyAH
sa vAjaM yAtApaduSpadA yan svarSAtA pari SadatsaniSyan
anarvA yacchatadurasya vedo ghnañchishnadevAnabhi varpasA bhUt
sa yahvyo.avanIrgoSvarvA juhoti pradhanyAsu sasriH
apAdo yatra yujyAso.arathA droNyashvAsa Irate ghRtaMvAH
sa rudrebhirashastavAra RbhvA hitvI gayamAreavadyaAgAt
vamrasya manye mithunA vivavrI annamabhItyArodayanmuSAyan
sa id dAsaM tuvIravaM patirdan SaLakSantrishIrSANaM damanyat
asya trito nvojasA vRdhAno vipAvarAhamayoagrayA han
sa druhvaNe manuSa UrdhvasAna A sAviSadarshasAnAyasharum
sa nRtamo nahuSo.asmat sujAtaH puro.abhinadarhandasyuhatye
so abhriyo na yavasa udanyan kSayAya gAtuM vidan no asme
upa yat sIdadinduM sharIraiH shyeno.ayopASTirhantidasyUn
sa vrAdhataH shavasAnebhirasya kutsAya shuSNaM kRpaNeparAdAt
ayaM kavimanayacchasyamAnamatkaM vo asyasanitota nRNAm
ayaM dashasyan naryebhirasya dasmo devebhirvaruNo namAyI
ayaM kanIna RtupA avedyamimItAraruM yashcatuSpAt
asya stomebhiraushija RjishvA vrajaM darayad vRSabheNapiproH
sutvA yad yajato dIdayad gIH pura iyAno abhivarpasA bhUt
evA maho asura vakSathAya vamrakaH paDbhirupa sarpadindram
sa iyAnaH karati svastimasmA iSamUrjaMsukSitiM vishvamAbhAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License