Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 101
Previous - Next

Click here to hide the links to concordance

HYMN 101


ud budhyadhvaM samanasaH sakhAyaH samagnimindhvaM bahavaHsanILAH
dadhikrAmagnimuSasaM ca devImindrAvato'vase ni hvaye vaH
mandrA kRNudhvaM dhiya A tanudhvaM nAvamaritraparaNIMkRNudhvam
iSkRNudhvamAyudhAraM kRNudhvaM prAñcaMyajñaM pra NayatA sakhAyaH
yunakta sIrA vi yugA tanudhvaM kRte yonau vapateha bIjam
girA ca shruSTiH shabharA asan no nedIya it sRNyaHpakvameyAt
sIrA yuñjanti kavayo yugA vi tanvate pRthak
dhIrAdeveSu sumnayA
nirAhAvAn kRNotana saM varatrA dadhAtana
siñcAmahAavatamudriNaM vayaM suSekamanupakSitam
iSkRtAhAvamavataM suvaratraM suSecanam
udriNaM siñceakSitam
prINItAshvAn hitaM jayAtha svastivAhaM rathamitkRNudhvam
droNAhAvamavatamashmacakramaMsatrakoshaMsiñcatA nRpANam
vrajaM kRNudhvaM sa hi vo nRpANo varma sIvyadhvaM bahulApRthUni
puraH kRNudhvamAyasIradhRSTA mA vaH susroccamaso dRMhatA tam
A vo dhiyaM yajñiyAM varta Utaye devA devIM yajatAMyajñiyAmiha
sA no duhIyad yavaseva gatvI sahasradhArApayasA mahI gauH
A tU Siñca harimIM drorupasthe vAshIbhistakSatAshmanmayIbhiH
pari SvajadhvaM dasha kakSyAbhirubhe dhurau prati vahniM yunakta
ubhe dhurau vahnirApibdamAno.antaryoneva carati dvijAniH
vanaspatiM vana AsthApayadhvaM ni SU dadhidhvamakhananta utsam
kapRn naraH kapRthamud dadhAtana codayata khudatavAjasAtaye
niSTigryaH putramA cyAvayotaya indraMsabAdha iha somapItaye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License