Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 104
Previous - Next

Click here to hide the links to concordance

HYMN 104


asAvi somaH puruhUta tubhyaM haribhyAM yajñamupa yAhitUyam
tubhyaM giro vipravIrA iyAnA dadhanvira indrapibA sutasya
apsu dhUtasya harivaH pibeha nRbhiH sutasya jaTharampRNasva
mimikSuryamadraya indra tubhyaM tebhirvardhasvamadamukthavAhaH
progrAM pItiM vRSNa iyarmi satyAM prayai sutasyaharyashva tubhyam
indra dhenAbhiriha mAdayasva dhIbhirvishvAbhiH shacyA gRNAnaH
UtI shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH
prajAvadindra manuSo duroNe tasthurgRNantaHsadhamAdyAsaH
praNItibhiS Te haryashva suSToH suSumnasya pururucojanAsaH
maMhiSThAmUtiM vitire dadhAnA stotAraindra tava sUnRtAbhiH
upa brahmANi harivo haribhyAM somasya yAhi pItaye sutasya
indra tvA yajñaH kSamamANamAnaD dAshvAnasyadhvarasya praketaH
sahasravAjamabhimAtiSAhaM suteraNaM maghavAnaM suvRktim
upa bhUSanti giro apratItamindraM namasyA jarituHpananta
saptApo devIH suraNA amRktA yAbhiH sindhumatara indrapUrbhit
navatiM srotyA nava ca sravantIrdevebhyo gAtummanuSe ca vindaH
apo mahIrabhishasteramuñco.ajAgarAsvadhi deva ekaH
indra yAstvaM vRtratUrye cakartha tAbhirvishvAyustanvaM pupuSyAH
vIreNyaH kraturindraH sushastirutApi dhenA puruhUtamITTe
Ardayad vRtramakRNodu lokaM sasAhe shakraHpRtanA abhiSTiH
shunaM huvema maghavAnamindraM ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License