Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 105
Previous - Next

Click here to hide the links to concordance

HYMN 105


kadA vaso stotraM haryata Ava shmashA rudhad vAH
dIrghaM sutaM vAtApyAya
harI yasya suyujA vivratA verarvantAnu shepA
ubhArajI na keshinA patirdan
apa yorindraH pApaja A marto na shashramANo bibhIvAn
shubhe yad yuyuje taviSIvAn
sacAyorindrashcarkRSa AnupAnasaH saparyan
nadayorvivratayoH shUra indraH
adhi yastasthau keshavantA vyacasvantA na puSTyai
vanoti shiprAbhyAM shipriNIvAn
prAstaud RSvaujA RSvebhistatakSa shUraH shavasA
Rbhurna kratubhirmAtarishvA
vajraM yashcakre suhanAya dasyave hirImasho hirImAn
arutahanuradbhutaM na rajaH
ava no vRjinA shishIhy RcA vanemAnRcaH
nAbrahmA yajñaRdhag joSati tve
UrdhvA yat te tretinI bhUd yajñasya dhUrSu sadman
sajUrnAvaM svayashasaM sacAyoH
shriye te pRshnirupasecanI bhUcchriye darvirarepAH
yayA sve pAtre siñcasa ut
shataM vA yadasurya prati tvA sumitra itthAstaud durmitraitthAstau
Avo yad dasyuhatye kutsaputraM prAvo yaddasyuhatye kutsavatsam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License