Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 108
Previous - Next

Click here to hide the links to concordance

HYMN 108


kimichantI saramA predamAnaD dUre hyadhvA jaguriHparAcaiH
kAsmehitiH kA paritakmyAsIt kathaM rasAyAataraH payAMsi
indrasya dUtIriSitA carAmi maha ichantI paNayo nidhInvaH
atiSkado bhiyasA tan na Avat tathA rasAyA atarampayAMsi
kIdRMM indraH sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt
A ca gachAn mitramenA dadhAmAthAgavAM gopatirno bhavAti
nAhaM taM veda dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt
na taM gUhanti sravato gabhIrA hatAindreNa paNayaH shayadhve
imA gAvaH sarame yA aichaH pari divo antAn subhagepatantI
kasta enA ava sRjAdayudhvyutAsmAkamAyudhAsanti tigmA
asenyA vaH paNayo vacAMsyaniSavyAstanvaH santu pApIH
adhRSTo va etavA astu panthA bRhaspatirva ubhayA namRLAt
ayaM nidhiH sarame adribudhno gobhirashvebhirvasubhirnyRSTaH
rakSanti taM paNayo ye sugopA reku padamalakamA jagantha
eha gamannRSayaH somashitA ayAsyo aN^giraso navagvAH
ta etamUrvaM vi bhajanta gonAmathaitad vacaH paNayovamannit
evA ca tvaM sarama Ajagantha prabAdhitA sahasA daivyena
svasAraM tvA kRNavai mA punargA apa te gavAM subhagebhajAma
nAhaM veda bhrAtRtvaM no svasRtvamindro viduraN^girasashca ghorAH
gokAmA me achadayan yadAyamapAta ita paNayovarIyaH
dUramita paNayo varIya ud gAvo yantu minatIr{R}tena
bRhaspatiryA avindan nigULAH somo grAvANa RSayashca viprAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License