Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 113
Previous - Next

Click here to hide the links to concordance

HYMN 113


tamasya dyAvApRthivI sacetasA vishvebhirdevairanushuSmamAvatAm
yadait kRNvAno mahimAnamindriyampItvI somasya kratumAnavardhata
tamasya viSNurmahimAnamojasAMshuM dadhanvAn madhunovi rapshate
devebhirindro maghavA sayAvabhirvRtraMjaghanvAnabhavad vareNyaH
vRtreNa yadahinA bibhradAyudhA samasthithA yudhayeshaMsamAvide
vishve te atra marutaH saha tmanAvardhannugra mahimAnamindriyam
jajñAna eva vyabAdhata spRdhaH prApashyad vIro abhipauMsyaM raNam
avRshcadadrimava sasyadaH sRjadastabhnAn nAkaM svapasyayA pRthum
AdindraH satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata
avAbharad dhRSito vajramAyasaM shevaM mitrAyavaruNAya dAshuSe
indrasyAtra taviSIbhyo virapshina RghAyato araMhayantamanyave
vRtraM yadugro vyavRshcadojasApo bibhratantamasA parIvRtam
yA vIryANi prathamAni kartvA mahitvebhiryatamAnausamIyatuH
dhvAntaM tamo.ava dadhvase hata indro mahnApUrvahUtAvapatyata
vishve devAso adha vRSNyAni te.avardhayan somavatyAvacasyayA
raddhaM vRtramahimindrasya hanmanAgnirnajambhaistRSvannamAvayat
bhUri dakSebhirvacanebhir{R}kvabhiH sakhyebhiH sakhyAnipra vocata
indro dhuniM ca cumuriM ca dambhayañchraddhAmanasyA shRNute dabhItaye
tvaM purUNyA bharA svashvyA yebhirmaMsai nivacanAnishaMsan
sugebhirvishvA duritA tarema vido Su Na urviyAgAdhamadya

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License