Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 114
Previous - Next

Click here to hide the links to concordance

HYMN 114


gharmA samantA trivRtaM vyApatustayorjuSTimmAtarishvA jagAma
divas payo didhiSANA aveSan vidurdevAH sahasAmAnamarkam
tisro deSTrAya nir{R}tIrupAsate dIrghashruto vi hijAnanti vahnayaH
tAsAM ni cikyuH kavayo nidAnampareSu yA guhyeSu vrateSu
catuSkapardA yuvatiH supeshA ghRtapratIkA vayunAni vaste
tasyAM suparNA vRSaNA ni Sedaturyatra devA dadhirebhAgadheyam
ekaH suparNaH sa samudramA viveSa sa idaM vishvambhuvanaM vi caSTe
taM pAkena manasApashyamantitastammAtA reLi sa u reLi mAtaram
suparNaM viprAH kavayo vacobhirekaM santaM bahudhAkalpayanti
chandAMsi ca dadhato adhvareSu grahAn somasyamimate dvAdasha
SaTtriMshAMshca caturaH kalpayantashchandAMsi cadadhata AdvAdasham
yajñaM vimAya kavayo manISaRksAmAbhyAM pra rathaM vartayanti
caturdashAnye mahimAno asya taM dhIrA vAcA pra Nayantisapta
ApnAnaM tIrthaM ka iha pra vocad yena pathAprapibante sutasya
sahasradhA pañcadashAnyukthA yAvad dyAvApRthivItAvadit tat
sahasradhA mahimAnaH sahasraM yAvadbrahma viSThitaM tAvatI vAk
kashchandasAM yogamA veda dhIraH ko dhiSNyAM prativAcaM papAda
kaM RtvijAmaSTamaM shUramAhurharIindrasya ni cikAya kaH svit
bhUmyA antaM paryeke caranti rathasya dhUrSu yuktAsoasthuH
shramasya dAyaM vi bhajantyebhyo yadA yamo bhavatiharmye hitaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License