Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 115
Previous - Next

Click here to hide the links to concordance

HYMN 115


citra icchishostaruNasya vakSatho na yo mAtarAvapyetidhAtave
anUdhA yadi jIjanadadhA ca nu vavakSa sadyomahi dUtyaM caran
agnirha nAma dhAyi dannapastamaH saM yo vanA yuvatebhasmanA datA
abhipramurA juhvA svadhvara ino naprothamAno yavase vRSA
taM vo viM na druSadaM devamandhasa induM prothantampravapantamarNavam
AsA vahniM na shociSA virapshinammahivrataM na sarajantamadhvanaH
vi yasya te jrayasAnasyAjara dhakSorna vAtAH pari santyacyutAH
A raNvAso yuyudhayo na satvanaM tritaMnashanta pra shiSanta iSTaye
sa idagniH kanvvatamaH kaNvasakhAryaH parasyAntarasyataruSaH
agniH pAtu gRNato agniH sUrInagnirdadAtuteSAmavo naH
vAjintamAya sahyase supitrya tRSu cyavAno anu jAtavedase
anudre cid yo dhRSatA varaM sate mahintamAya dhanvanedaviSyate
evAgnirmartaiH saha sUribhirvasu STave sahasaH sUnaronRbhiH
mitrAso na ye sudhitA RtAyavo dyAvo na dyumnairabhi santi mAnuSAn
Urjo napAt sahasAvanniti tvopastutasya vandate vRSA vAk
tvAM stoSAma tvayA suvIrA drAghIya AyuH pratarandadhAnAH
iti tvAgne vRSTihavyasya putrA upastutAsa RSayo.avocan
tAMshca pAhi gRNatashca sUrIn vaSaD vaSaL ityUrdhvAso anakSan namo nama ityUrdhvAso anakSan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License