Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 116
Previous - Next

Click here to hide the links to concordance

HYMN 116


pibA somaM mahata indriyAya pibA vRtrAya hantaveshaviSTha
piba rAye shavase hUyamAnaH piba madhvastRpadindrA vRSasva
asya piba kSumataH prasthitasyendra somasya varamAsutashya
svastidA manasA mAdayasvArvAcIno revatesaubhagAya
mamattu tvA divyaH soma indra mamattu yaH sUyatepArthiveSu
mamattu yena varivashcakartha mamattu yenaniriNAsi shatrUn
A dvibarhA amino yAtvindro vRSA haribhyAM pariSiktamandhaH
gavyA sutasya prabhRtasya madhvaH satrA khedAmarushahA vRSasva
ni tigmAni bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm
ugrAya te saho balaM dadAmi pratItyAshatrUn vigadeSu vRshca
vyarya indra tanuhi shravAMsyoja sthireva dhanvano'bhimAtIH
asmadryag vAvRdhAnaH sahobhiranibhRSTastanvaM vAvRdhasva
idaM havirmaghavan tubhyaM rAtaM prati samrAL ahRNAnogRbhAya
tubhyaM suto maghavan tubhyaM pakvo.addhIndra pibaca prasthitasya
addhIdindra prasthitemA havIMSi cano dadhiSva pacatotasomam
prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya kAmAH
prendrAgnibhyAM suvacasyAmiyarmi sindhAviva prerayaMnAvamarkaiH
ayA iva pari caranti devA ye asmabhyandhanadA udbhidashca

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License