Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 27
Previous - Next

Click here to hide the links to concordance

HYMN 27


ashvaM na tvA vAravantaM vandadhyA agniM namobhiH
samrAjantamadhvarANAm
sa ghA naH sUnuH shavasA pRthupragAmA sushevaH
mIDhvAnasmAkaM babhUyAt
sa no dUrAccAsAcca ni martyAdaghAyoH
pAhi sadamid vishvAyuH
imamU Su tvamasmAkaM saniM gAyatraM navyAMsam
agne deveSu pra vocaH
A no bhaja parameSvA vAjeSu madhyameSu
shikSA vasvoantamasya
vibhaktAsi citrabhAno sindhorUrmA upAka A
sadyo dAshuSe kSarasi
yamagne pRtsu martyamavA vAjeSu yaM junAH
sa yantAshashvatIriSaH
nakirasya sahantya paryetA kayasya cit
vAjo asti shravAyyaH
sa vAjaM vishvacarSaNirarvadbhirastu tarutA
viprebhirastu sanitA
jarAbodha tad viviDDhi vishe\-vishe yajñiyAya
stomaM rudrAya dRshIkam
sa no mahAnanimAno dhUmaketuH purushcandraH
dhiye vAjAya hinvatu
sa revAniva vishpatirdaivyaH ketuH shRNotu naH
ukthairagnirbRhadbhAnuH
namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama AshinebhyaH
yajAma devAn yadi shaknavAma mA jyAyasaH shaMsamA vRkSi devAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License