Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 117
Previous - Next

Click here to hide the links to concordance

HYMN 117


na vA u devAH kSudhamid vadhaM dadurutAshitamupagachanti mRtyavaH
uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM na vindate
ya AdhrAya cakamAnAya pitvo.annavAn sanraphitAyopajagmuSe
sthiraM manaH kRNute sevate purotocit sa marDitAraM na vindate
sa id bhojo yo gRhave dadAtyannakAmAya carate kRshAya
aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam
na sa sakhA yo na dadAti sakhye sacAbhuve sacamAnAyapitvaH
apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM cidicHet
pRNIyAdin nAdhamAnAya tavyAn drAghIyAMsamanupashyeta panthAm
o hi vartante rathyeva cakrAnyam\-anyamupa tiSThanta rAyaH
moghamannaM vindate apracetAH satyaM bravImi vadha it satasya
nAryamaNaM puSyati no sakhAyaM kevalAgho bhavatikevalAdI
kRSannit phAla AshitaM kRNoti yannadhvAnamapa vRN^ktecaritraiH
vadan brahmAvadato vanIyAn pRNannApirapRNantamabhi SyAt
ekapAd bhUyo dvipado vi cakrame dvipAt tripAdamabhyetipashcAt
catuSpAdeti dvipadAmabhisvare sampashyanpaN^ktIrupatiSThamAnaH
samau cid dhastau na samaM viviSTaH sammAtarA cin nasamaM duhAte
yamayoshcin na samA vIryANi jñAtI citsantau na samaM pRNItaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License