Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 124
Previous - Next

Click here to hide the links to concordance

HYMN 124


imaM no agna upa yajñamehi pañcayAmaM trivRtaMsaptatantum
aso havyavAL uta naH purogA jyogevadIrghaM tama AshayiSThAH
adevAd devaH pracatA guhA yan prapashyamAno amRtatvamemi
shivaM yat santamashivo jahAmi svAt sakhyAdaraNIMnAbhimemi
pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi
shaMsAmi pitre asurAya shevamayajñiyAdyajñiyaM bhAgamemi
bahvIH samA akaramantarasminnindraM vRNAnaH pitaraMjahAmi
agniH somo varuNaste cyavante paryAvardrASTraM tadavAmyAyan
nirmAyA u tye asurA abhUvan tvaM ca mA varuNa kAmayAse
Rtena rAjannanRtaM viviñcan mama rASTrasyAdhipatyamehi
idaM svaridamidAsa vAmamayaM prakAsha urvantarikSam
hanAva vRtraM nirehi soma haviS TvA santaM haviSAyajAma
kaviH kavitvA divi rUpamAsajadaprabhUtI varuNo nirapaH sRjat
kSemaM kRNvAnA janayo na sindhavash tA asyavarNaM shucayo bharibhrati
tA asya jyeSThamindriyaM sacante tA ImA kSetisvadhayA madantIH
tA iM visho na rAjAnaM vRNAnAbIbhatsuvo apa vRtrAdatiSThan
bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAMsakhye carantam
anuSTubhamanu carcUryamANamindraM nicikyuH kavayo manISA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License