Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 129
Previous - Next

Click here to hide the links to concordance

HYMN 129


nAsadAsIn no sadAsIt tadAnIM nAsId rajo no vyomAparo yat
kimAvarIvaH kuha kasya sharmannambhaH kimAsId gahanaM gabhIram
na mRtyurAsIdamRtaM na tarhi na rAtryA ahna AsItpraketaH
AnIdavAtaM svadhayA tadekaM tasmAddhAnyan na paraH kiM canAsa
tama AsIt tamasA gULamagre.apraketaM salilaM sarvamAidam
tuchyenAbhvapihitaM yadAsIt tapasastanmahinAjAyataikam
kAmastadagre samavartatAdhi manaso retaH prathamaM yadAsIt
sato bandhumasati niravindan hRdi pratISyAkavayo manISA
tirashcIno vitato rashmireSAmadhaH svidAsI.a.a.at
retodhAAsan mahimAna Asan svadhA avastAt prayatiH parastAt
ko addhA veda ka iha pra vocat kuta AjAtA kuta iyaMvisRSTiH
arvAg devA asya visarjanenAthA ko veda yataAbabhUva
iyaM visRSTiryata AbabhUva yadi vA dadhe yadi vA na
yo asyAdhyakSaH parame vyoman so aN^ga veda yadi vA naveda

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License