Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 133
Previous - Next

Click here to hide the links to concordance

HYMN 133


pro Svasmai purorathamindrAya shUSamarcata
abhIke cidulokakRt saMge samatsu vRtrahAsmAkaM bodhi coditAnabhantAmanyakeSAM jyAkA adhi dhanvasu
tvaM sindhUnravAsRjo.adharAco ahannahim
ashatrurindrajajñiSe vishvaM puSyasi vAryaM taM tvA pari SvajAmahenabhantAmanyakeSAM jyAkA adhi dhanvasu
vi Su vishvA arAtayo.aryo nashanta no dhiyaH
astAsishatrave vadhaM yo na indra jighAMsati yA te rAtirdadirvasu nabhantAmanyakeSAM jyAkA adhi dhanvasu
yo na indrAbhito jano vRkAyurAdideshati
adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM jyAkAadhi dhanvasu
yo na indrAbhidAsati sanAbhiryashca niSTyaH
ava tasyabalaM tira mahIva dyauradha tmanA nabhantAmanyakeSAMjyAkA adhi dhanvasu
vayamindra tvAyavaH sakhitvamA rabhAmahe
Rtasya naHpathA nayAti vishvAni duritA nabhantAmanyakeSAMjyAkA adhi dhanvasu
asmabhyaM su tvamindra tAM shikSa yA dohate prati varaMjaritre
achidrodhnI pIpayad yathA naH sahasradhArApayasA mahI gauH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License