Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 138
Previous - Next

Click here to hide the links to concordance

HYMN 138


tava tya indra sakhyeSu vahnaya RtaM manvAnA vyadardirurvalam
yatrA dashasyannuSaso riNannapaH kutsAyamanmannahyashca daMsayaH
avAsRjaH prasvaH shvañcayo girinudAja usrA apibomadhu priyam
avardhayo vanino asya daMsasA shushocasUrya RtajAtayA girA
vi sUryo madhye amucad rathaM divo vidad dAsaya pratimAnamAryaH
dRLAni piprorasurasya mAyina indro vyAsyaccakRvAn RjishvanA
anAdhRSTAni dhRSito vyAsyan nidhInradevAnamRNadayAsyaH
mAseva sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd virukmatA
ayuddhaseno vibhvA vibhindatA dAshad vRtrahA tujyAni tejate
indrasya vajrAdabibhedabhishnathaH prAkrAmacchundhyurajahaduSa anaH
etA tyA te shrutyAni kevalA yadeka ekamakRNorayajñam
mAsAM vidhAnamadadhA adhi dyavi tvayA vibhinnambharati pradhiM pitA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License