Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 10
    • HYMN 142
Previous - Next

Click here to hide the links to concordance

HYMN 142


ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam
bhadraM hi sharma trivarUthamasti ta ArehiMsAnAmapa didyumA kRdhi
pravat te agne janimA pitUyataH sAcIva vishvA bhuvanA nyRñjase
pra saptayaH pra saniSanta no dhiyaH purashcarantipashupA iva tmanA
uta vA u pari vRNakSi bapsad bahoragna ulapasya svadhAvaH
uta khilyA urvarANAM bhavanti mA te hetiM taviSIMcukrudhAma
yadudvato nivato yAsi bapsat pRthageSi pragardhinIvasenA
yadA te vAto anuvAti shocirvapteva shmashru vapasipra bhUma
pratyasya shreNayo dadRshra ekaM niyAnaM bahavo rathAsaH
bAhU yadagne anumarmRjAno nyaMM uttAnAmanveSibhUmim
ut te shuSmA jihatAmut te arcirut te agne shashamAnasyavAjAH
ucchvañcasva ni nama vardhamAna A tvAdya vishvevasavaH sadantu
apAmidaM nyayanaM samudrasya niveshanam
anyaMkRNuSvetaH panthAM tena yAhi vashAnanu
Ayane te parAyaNe dUrvA rohantu puSpiNiH
hradAshcapuNDarIkANi samudrasya gRhA ime

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License