Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 31
Previous - Next

Click here to hide the links to concordance

HYMN 31


tvamagne prathamo aN^girA RSirdevo devAnAmabhavaH shivaH sakhA
tava vrate kavayo vidmanApaso.ajAyanta maruto bhrAjadRSTayaH
tvamagne prathamo aN^girastamaH kavirdevAnAM pari bhUSasivratam
vibhurvishvasmai bhuvanAya medhiro dvimAtA shayuH katidhA cidAyave
tvamagne prathamo mAtarishvana Avirbhava sukratUyA vivasvate
arejetAM rodasI hotRvUrye.asaghnorbhAramayajo mahovaso
tvamagne manave dyAmavAshayaH purUravase sukRte sukRttaraH
shvAtreNa yat pitrormucyase paryA tvA pUrvamanayannAparaM punaH
tvamagne vRSabhaH puSTivardhana udyatasruce bhavasi shravAyyaH
ya AhutiM pari vedA vaSaTkRtimekAyuragre visha AvivAsasi
tvamagne vRjinavartaniM naraM sakman piparSi vidathe vicarSaNe
yaH shUrasAtA paritakmye dhane dabhrebhishcit samRtAhaMsi bhUyasaH
tvaM tamagne amRtatva uttame martaM dadhAsi shravase dive\ dive
yastAtRSANa ubhayAya janmane mayaH kRNoSi prayaA ca sUraye
tvaM no agne sanaye dhanAnAM yashasaM kAruM kRNuhi stavAnaH
RdhyAma karmApasA navena devairdyAvApRthivI prAvataM naH
tvaM no agne pitrorupastha A devo deveSvanavadya jAgRviH
tanUkRd bodhi pramatishca kArave tvaM kalyANa vasu vishvamopiSe
tvamagne pramatistvaM pitAsi nastvaM vayaskRt tava jAmayo vayam
saM tvA rAyaH shatinaH saM sahasriNaH suvIraM yanti vratapAmadAbhya
tvAmagne prathamamAyumAyave devA akRNvan nahuSasya vishpatim
iLAmakRNvan manuSasya shAsanIM pituryat putro mamakasya jAyate
tvaM no agne tava deva pAyubhirmaghono rakSa tanvashca vandya
trAtA tokasya tanaye gavAmasyanimeSaM rakSamANastava vrate
tvamagne yajyave pAyurantaro.aniSaN^gAya caturakSa idhyase
yo rAtahavyo.avRkAya dhAyase kIreshcin mantraM manasAvanoSi tam
tvamagna urushaMsAya vAghate spArhaM yad rekNaH paramaM vanoSi tat
Adhrasya cit pramatirucyase pitA pra pAkaMshAssi pra disho viduSTaraH
tvamagne prayatadakSiNaM naraM varmeva syUtaM pari pAsi vishvataH
svAdukSadmA yo vasatau syonakRjjIvayAjaM yajate sopamA divaH
imAmagne sharaNiM mImRSo na imamadhvAnaM yamagAma dUrAt
ApiH pitA pramatiH somyAnAM bhRmirasy RSikRn martyAnAm
manuSvadagne aN^girasvadaN^giro yayAtivat sadane pUrvavacchuce
acha yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam
etenAgne brahmaNA vAvRdhasva shaktI vA yat te cakRmA vidA vA
uta pra NeSyabhi vasyo asmAn saM naH sRja sumatyA vAjavatyA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License