Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI
ahannahimanvapastatarda pra vakSaNA abhinat parvatAnAm
ahannahiM parvate shishriyANaM tvaSTAsmai vajraM svaryaM tatakSa
vAshrA iva dhenavaH syandamAnA añjaH samudramava jagmurApaH
vRSAyamANo.avRNIta somaM trikadrukeSvapibat sutasya
AsAyakaM maghavAdatta vajramahannenaM prathamajAmahInAm
yadindrAhan prathamajAmahInAmAn mAyinAmaminAH prota mAyAH
At sUryaM janayan dyAmuSAsaM tAdItnAshatruM na kilA vivitse
ahan vRtraM vRtrataraM vyaMsamindro vajreNa mahatA vadhena
skandhAMsIva kulishenA vivRkNAhiH shayata upapRk pRthivyAH
ayoddheva durmada A hi juhve mahAvIraM tuvibAdhaM RjISam
nAtArIdasya samRtiM vadhAnAM saM rujAnAH pipiSaindrashatruH
apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna
vRSNo vadhriH pratimAnaM bubhUSan purutrA vRtro ashayad vyastaH
nadaM na bhinnamamuyA shayAnaM mano ruhANA ati yantyApaH
yAshcid vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva
nIcAvayA abhavad vRtraputrendro asyA ava vadharjabhAra
uttarA sUradharaH putra AsId dAnuH shaye sahavatsA na dhenuH
atiSThantInAmaniveshanAnAM kASThAnAM madhye nihitaMsharIram
vRtrasya niNyaM vi carantyApo dIrghaM tama AshayadindrashatruH
dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva gAvaH
apAM bilamapihitaM yadAsId vRtraM jaghanvAnapatad vavAra
ashvyo vAro abhavastadindra sRke yat tvA pratyahan deva ekaH
ajayo gA ajayaH shUra somamavAsRjaH sartave sapta sindhUn
nAsmai vidyun na tanyatuH siSedha na yAM mihamakirad dhrAduniM ca
indrashca yad yuyudhAte ahishcotAparIbhyo maghavA vi jigye
aheryAtAraM kamapashya indra hRdi yat te jaghnuSo bhIragachat
nava ca yan navatiM ca sravantIH shyeno na bhItoataro rajAMsi
indro yAto.avasitasya rAjA shamasya ca shRN^giNo vajrabAhuH
sedu rAjA kSayati carSaNInAmarAn na nemiH pari tA babhUva

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License