Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 33
Previous - Next

Click here to hide the links to concordance

HYMN 33


etAyAmopa gavyanta indramasmAkaM su pramatiM vAvRdhAti
anAmRNaH kuvidAdasya rAyo gavAM ketaM paramAvarjate naH
upedahaM dhanadAmapratItaM juSTaM na shyeno vasatimpatAmi
indraM namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman
ni sarvasena iSudhInrasakta samaryo gA ajati yasya vaSTi
coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi pravRddha
vadhIrhi dasyuM dhaninaM ghanenanekashcarannupashAkebhirindra
dhanoradhi viSuNak te vyAyannayajvanaH sanakAH pretimIyuH
parA cicchIrSA vavRjusta indrAyajvAno yajvabhiH spardhamAnAH
pra yad divo hariva sthAtarugra niravratAnadhamorodasyoH
ayuyutsannanavadyasya senAmayAtayanta kSitayo navagvAH
vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta Ayan
tvametAn rudato jakSatashcAyodhayo rajasa indra pAre
avAdaho diva A dasyumuccA pra sunvataH stuvataH shaMsamAvaH
cakrANAsaH parINahaM pRthivyA hiraNyena maNinA shumbhamAnAH
na hinvAnAsastitirusta indraM pari spasho adadhAt sUryeNa
pari yadindra rodasI ubhe abubhojIrmahinA vishvataH sIm
amanyamAnAnabhi manyamAnairnirbrahmabhiradhamo dasyumindra
na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM paryabhUvan
yujaM vajraM vRSabhashcakra indro nirjyotiSA tamaso gA adukSat
anu svadhAmakSarannApo asyAvardhata madhya A nAvyAnAm
sadhrIcInena manasA tamindra ojiSThena hanmanAhannabhi dyUn
nyAvidhyadilIbishasya dRlhA vi shRN^giNamabhinacchuSNamindraH
yAvat taro maghavan yAvadojo vajreNa shatrumavadhIH pRtanyum
abhi sidhmo ajigAdasya shatrUn vi tigmena vRSabheNa puro.abhet
saM vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH
AvaH kutsam indra yasmi cAkan prAvo yudhyantaM vRSabhaM dashadyum |
shaphacyuto reNur nakSata dyAm uc chvaitreyo nRSAhyAya tasthau ||
AvaH shamaM vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM gAm |
jyok cid atra tasthivAMso akrañchatrUyatAm adharA vedanAkaH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License