Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 35
Previous - Next

Click here to hide the links to concordance

HYMN 35


hvayAmy agnim prathamaM svastaye hvayAmi mitrAvaruNAv ihAvase |
hvayAmi rAtrIM jagato niveshanIM hvayAmi devaM savitAram Utaye ||
A kRSNena rajasA vartamAno niveshayann amRtam martyaM ca |
hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan ||
yAti devaH pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm |
A devo yAti savitA parAvato 'pa vishvA duritA bAdhamAnaH ||
abhIvRtaM kRshanair vishvarUpaM hiraNyashamyaM yajato bRhantam |
AsthAd rathaM savitA citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH ||
vi janAñchyAvAH shitipAdo akhyan rathaM hiraNyapraraugaM vahantaH |
shashvad vishaH savitur daivyasyopasthe vishvA bhuvanAni tasthuH ||
tisro dyAvaH savitur dvA upasthAM ekA yamasya bhuvane virASAT |
ANiM na rathyam amRtAdhi tasthur iha bravItu ya u tac ciketat ||
vi suparNo antarikSANy akhyad gabhIravepA asuraH sunIthaH |
kvedAnIM sUryaH kash ciketa katamAM dyAM rashmir asyA tatAna ||
aSTau vy akhyat kakubhaH pRthivyAs trI dhanva yojanA sapta sindhUn |
hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe vAryANi ||
hiraNyapANiH savitA vicarSaNir ubhe dyAvApRthivI antar Iyate |
apAmIvAm bAdhate veti sUryam abhi kRSNena rajasA dyAm RNoti ||
hiraNyahasto asuraH sunIthaH sumRLIkaH svavAn yAtvarvAM
apasedhan rakSaso yAtudhAnAnasthAd devaH pratidoSaM gRNAnaH
ye te panthAH savitaH pUrvyAso.areNavaH sukRtA antarikSe
tebhirno adya pathibhiH sugebhI rakSA ca no adhi ca brUhi deva

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License