HYMN 39
pra yad itthA parAvataH shocir na mAnam asyatha |
kasya kratvA marutaH kasya varpasA kaM yAtha kaM ha dhUtayaH ||
sthirA vaH santv AyudhA parANude vILU uta pratiSkabhe |
yuSmAkam astu taviSI panIyasI mA martyasya mAyinaH ||
parA ha yat sthiraM hatha naro vartayathA guru |
vi yAthana vaninaH pRthivyA vy AshAH parvatAnAm ||
nahi vaH shatrur vivide adhi dyavi na bhUmyAM rishAdasaH |
yuSmAkam astu taviSI tanA yujA rudrAso nU cid AdhRSe ||
pra vepayanti parvatAn vi viñcanti vanaspatIn |
pro Arata maruto durmadA iva devAsaH sarvayA vishA ||
upo ratheSu pRSatIr ayugdhvam praSTir vahati rohitaH |
A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH ||
A vo makSU tanAya kaM rudrA avo vRNImahe |
gantA nUnaM no 'vasA yathA puretthA kaNvAya bibhyuSe ||
yuSmeSito maruto martyeSita A yo no abhva ISate |
vi taM yuyota shavasA vy ojasA vi yuSmAkAbhir UtibhiH ||
asAmi hi prayajyavaH kaNvaM dada pracetasaH
asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH
asAmyojo bibhRthA sudAnavo.asAmi dhUtayaH shavaH
RSidviSe marutaH parimanyava iSuM na sRjata dviSam
|