Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 50
Previous - Next

Click here to show the links to concordance

HYMN 50


udu tyaM jAtavedasaM devaM vahanti ketavaH
dRshe vishvAya sUryam
apa tye tAyavo yathA nakSatrA yantyaktubhiH
sUrAya vishvacakSase
adRshramasya ketavo vi rashmayo janAnanu
bhrAjanto agnayo yathA
taraNirvishvadarshato jyotiSkRdasi sUrya
vishvamA bhAsirocanam
pratyaM devAnAM vishaH pratyaN^N^ udeSi mAnuSAn
pratyaM vishvaM svardRshe
yenA pAvaka cakSasA bhuraNyantaM janAnanu
tvaM varuNa pashyasi
vi dyAmeSi rajas pRthvahA mimAno aktubhiH
pashyañ janmAni sUrya
sapta tvA harito rathe vahanti deva sUrya
shociSkeshaM vicakSaNa
ayukta sapta shundhyuvaH sUro rathasya naptyaH
tAbhiryAti svayuktibhiH
ud vayaM tamasas pari jyotiS pashyanta uttaram
devaM devatrA sUryamaganma jyotiruttamam
udyannadya mitramaha ArohannuttarAM divam
hRdrogaM mamasUrya harimANaM ca nAshaya
shukeSu me harimANaM ropaNAkAsu dadhmasi
atho hAridraveSu me harimANaM ni dadhmasi
udagAdayamAdityo vishvena sahasA saha
dviSantaM mahyaM randhayan mo aham dviSate radham

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License