HYMN 55
divashcidasya varimA vi papratha indraM na mahnA pRthivIcana prati
bhImastuviSmAñcarSaNibhya AtapaH shishIte vajraM tejase na vaMsagaH
so arNavo na nadyaH samudriyaH prati gRbhNAti vishritA varImabhiH
indraH somasya pItaye vRSAyate sanAt sa yudhma ojasA panasyate
tvaM tamindra parvataM na bhojase maho nRmNasya dharmaNAmirajyasi
pra vIryeNa devatAti cekite vishvasmA ugraH karmaNe purohitaH
sa id vane namasyubhirvacasyate cAru janeSu prabruvANa indriyam
vRSA chandurbhavati haryato vRSA kSemeNa dhenAmmaghavA yadinvati
sa in mahAni samithAni majmanA kRNoti yudhma ojasA janebhyaH
adhA cana shrad dadhati tviSImata indrAya vajraM nighanighnate vadham
sa hi shravasyuH sadanAni kRtrimA kSmayA vRdhAna ojasAvinAshayan
jyotIMSi kRNvannavRkANi yajyave.ava sukratuH sartavA apaH sRjat
dAnAya manaH somapAvannastu te.arvAñcA harI vandanashrudA kRdhi
yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti bhUrNayaH
aprakSitaM vasu bibharSi hastayoraSALhaM sahastanvi shruto dadhe
AvRtAso.avatAso na kartRbhistanUSu te kratavaindra bhUrayaH
|