Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 56
Previous - Next

Click here to show the links to concordance

HYMN 56


eSa pra pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta bhurvaNiH
dakSaM mahe pAyayate hiraNyayaM rathamAvRtyA hariyogaM Rbhvasam
taM gUrtayo nemanniSaH parINasaH samudraM na saMcaraNe saniSyavaH
patiM dakSasya vidathasya nU saho giriM na venA adhi roha tejasA
sa turvaNirmahAnareNu pauMsye girerbhRSTirna bhrAjate tujA shavaH
yena shuSNaM mAyinamAyaso made dudhraAbhUSu rAmayan ni dAmani
devI yadi taviSI tvAvRdhotaya indraM siSaktyuSasaM na sUryaH
yo dhRSNunA shavasA bAdhate tama iyarti reNuM bRhadarhariSvaNiH
vi yat tiro dharuNamacyutaM rajo.atiSThipo diva AtAsubarhaNA
svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo arNavam
tvaM divo dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH
tvaM sutasya made ariNA apo vi vRtrasya samayA pASyArujaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License