Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 57
Previous - Next

Click here to show the links to concordance

HYMN 57


pra maMhiSThAya bRhate bRhadraye satyashuSmAya tavase matiM bhare
apAmiva pravaNe yasya durdharaM rAdho vishvAyushavase apAvRtam
adha te vishvamanu hAsadiSTaya Apo nimneva savanA haviSmataH
yat parvate na samashIta haryata indrasya vajraH shnathitA hiraNyayaH
asmai bhImAya namasA samadhvara uSo na shubhra A bharApanIyase
yasya dhAma shravase nAmendriyaM jyotirakAriharito nAyase
ime ta indra te vayaM puruSTuta ye tvArabhya carAmasi prabhUvaso
nahi tvadanyo girvaNo giraH saghat kSoNIriva prati no harya tad vacaH
bhUri ta indra vIryaM tava smasyasya stoturmaghavan kAmamA pRNa
anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema ojase
tvaM tamindra parvataM mahAmuruM vajreNa vajrin parvashashcakartitha
avAsRjo nivRtAH sartavA apaH satrA vishvaM dadhiSe kevalaM sahaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License