Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 84
Previous - Next

Click here to show the links to concordance

HYMN 84


asAvi soma indra te shaviSTha dhRSNavA gahi
A tvA pRNaktvindriyaM rajaH sUryo na rashmibhiH
indramid dharI vahato.apratidhRSTashavasam
RSINAM ca stutIrupa yajñaM ca mAnuSANAm
A tiSTha vRtrahan rathaM yuktA te brahmaNA harI
arvAcInaM su te mano grAvA kRNotu vagnunA
imamindra sutaM piba jyeSThamamartyaM madam
shukrasya tvAbhyakSaran dhArA Rtasya sAdane
indrAya nUnamarcatokthAni ca bravItana
sutA amatsurindavo jyeSThaM namasyatA sahaH
nakiS Tvad rathItaro harI yadindra yachase
nakiS TvAnu majmanA nakiH svashva Anashe
ya eka id vidayate vasu martAya dAshuSe
IshAno apratiSkuta indro aN^ga
kadA martamarAdhasaM padA kSumpamiva sphurat
kadA naHshushravad gira indro aN^ga
yashcid dhi tvA bahubhya A sutAvAnAvivAsati
ugraM tat patyate shava indro aN^ga
svAdoritthA viSUvato madhvaH pibanti gauryaH
yA indreNa sayAvarIrvRSNA madanti shobhase vasvIranu svarAjyam
tA asya pRshanAyuvaH somaM shrINanti pRshnayaH
priyA indrasya dhenavo vajraM hinvanti sAyakaM vasvIr...
tA asya namasA sahaH saparyanti pracetasaH
vratAnyasya sashcire purUNi pUrvacittaye vasvIr...
indro dadhIco asthabhirvRtrANyapratiSkutaH
jaghAna navatIrnava
ichannashvasya yacchiraH parvateSvapashritam
tad vidaccharyaNAvati
atrAha goramanvata nAma tvaSTurapIcyam
itthA candramaso gRhe
ko adya yuN^kte dhuri gA Rtasya shimIvato bhAmino durhRNAyUn
asanniSUn hRtsvaso mayobhUn ya eSAM bhRtyAM RNadhat sa jIvAt
ka ISate tujyate ko bibhAya ko maMsate santamindraM ko anti
kastokAya ka ibhAyota rAye.adhi bravat tanve ko janAya
ko agnimITTe haviSA ghRtena srucA yajAtA RtubhirdhruvebhiH
kasmai devA A vahAnAshu homa ko maMsate vItihotraH sudevaH
tvamaN^ga pra shaMsiSo devaH shaviSTha martyam
na tvadanyo maghavannasti marDitendra bravImi te vacaH
mA te rAdhAMsi mA ta Utayo vaso.asmAn kadA canA dabhan
vishvA ca na upamimIhi mAnuSa vasUni carSaNibhya A

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License