HYMN 93
agnISomAvimaM su me shRNutaM vRSaNA havam
prati sUktAni haryataM bhavataM dAshuSe mayaH
agnISomA yo adya vAmidaM vacaH saparyati
tasmai dhattaM suvIryaM gavAM poSaM svashvyam
agnISomA ya AhutiM yo vAM dAshAd dhaviSkRtim
sa prajayA suvIryaM vishvamAyurvyashnavat
agnISomA ceti tad vIryaM vAM yadamuSNItamavasaM paNiM gAH
avAtirataM bRsayasya sheSo.avindataM jyotirekaM bahubhyaH
yuvametAni divi rocanAnyagnishca soma sakratU adhattam
yuvaM sindhUnrabhishasteravadyAdagnISomAvamuñcataM gRbhItAn
AnyaM divo mAtarishvA jabhArAmathnAdanyaM pari shyenoadreH
agnISomA brahmaNA vAvRdhAnoruM yajñAya cakrathuru lokam
agnISomA haviSaH prasthitasya vItaM haryataM vRSaNA juSethAm
susharmANA svavasA hi bhUtamathA dhattaM yajamAnAya shaM yoH
yo agnISomA haviSA saparyAd devadrIcA manasA yo ghRtena
tasya vrataM rakSataM pAtamaMhaso vishe janAya mahisharma yachatam
agnISomA savedasA sahUtI vanataM giraH
saM devatrA babhUvathuH
agnISomAvanena vAM yo vAM ghRtena dAshati
tasmai dIdayataM bRhat
agnISomAvimAni no yuvaM havyA jujoSatam
A yAtamupanaH sacA
agnISomA pipRtamarvato na A pyAyantAmusriyA havyasUdaH
asme balAni maghavatsu dhattaM kRNutaM no adhvaraM shruSTimantam
|