Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 102
Previous - Next

Click here to show the links to concordance

HYMN 102


imAM te dhiyaM pra bhare maho mahImasya stotre dhiSaNAyat ta Anaje
tamutsave ca prasave ca sAsahimindraM devAsaH shavasAmadannanu
asya shravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI darshataM vapuH
asme sUryAcandramasAbhicakSe shraddhe kamindra carato vitarturam
taM smA rathaM maghavannprAva sAtaye jaitraM yaM te anumadAma saMgame
AjA na indra manasA puruSTuta tvAyadbhyo maghavañcharma yacha naH
vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA bhare\-bhare
asmabhyamindra varivaH sugaM kRdhi pra shatrUNAMmaghavan vRSNyA ruja
nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasAvipanyavaH
asmAkaM smA rathamA tiSTha sAtaye jaitraMhIndra nibhRtaM manastava
gojitA bAhU amitakratuH simaH karman\ karmañchatamUtiH khajaMkaraH
akalpa indraH pratimAnamojasAthA janA vihvayante siSAsavaH
ut te shatAn maghavannucca bhUyasa ut sahasrAd ririce kRSTiSu shravaH
amAtraM tvA dhiSaNA titviSe mahyadhA vRtrANi jighnase purandara
triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate trINi rocanA
atIdaM vishvaM bhuvanaM vavakSithAshatrurindrajanuSA sanAdasi
tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH
semaM naH kArumupamanyumudbhidamindraH kRNotu prasave rathaM puraH
tvaM jigetha na dhanA rurodhithArbheSvAjA maghavan mahatsu ca
tvAmugramavase saM shishImasyathA na indra havaneSu codaya
vishvAhendro ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License