HYMN 102
imAM te dhiyaM pra bhare maho mahImasya stotre dhiSaNAyat ta Anaje
tamutsave ca prasave ca sAsahimindraM devAsaH shavasAmadannanu
asya shravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI darshataM vapuH
asme sUryAcandramasAbhicakSe shraddhe kamindra carato vitarturam
taM smA rathaM maghavannprAva sAtaye jaitraM yaM te anumadAma saMgame
AjA na indra manasA puruSTuta tvAyadbhyo maghavañcharma yacha naH
vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA bhare\-bhare
asmabhyamindra varivaH sugaM kRdhi pra shatrUNAMmaghavan vRSNyA ruja
nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasAvipanyavaH
asmAkaM smA rathamA tiSTha sAtaye jaitraMhIndra nibhRtaM manastava
gojitA bAhU amitakratuH simaH karman\ karmañchatamUtiH khajaMkaraH
akalpa indraH pratimAnamojasAthA janA vihvayante siSAsavaH
ut te shatAn maghavannucca bhUyasa ut sahasrAd ririce kRSTiSu shravaH
amAtraM tvA dhiSaNA titviSe mahyadhA vRtrANi jighnase purandara
triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate trINi rocanA
atIdaM vishvaM bhuvanaM vavakSithAshatrurindrajanuSA sanAdasi
tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH
semaM naH kArumupamanyumudbhidamindraH kRNotu prasave rathaM puraH
tvaM jigetha na dhanA rurodhithArbheSvAjA maghavan mahatsu ca
tvAmugramavase saM shishImasyathA na indra havaneSu codaya
vishvAhendro ...
|