HYMN 104
yoniS Ta indra niSade akAri tamA ni SIda svAno nArvA
vimucya vayo.avasAyAshvAn doSA vastorvahIyasaH prapitve
o tye nara indramUtaye gurnU cit tAn sadyo adhvano jagamyAt
devAso manyuM dAsasya shcamnan te na A vakSan suvitAya varNam
ava tmana bharate ketavedA ava tmanA bharate phenamudan
kSIreNa snAtaH kuyavasya yoSe hate te syAtAM pravaNe shiphAyAH
yuyopa nAbhiruparasyAyoH pra pUrvAbhistirate rASTi shUraH
añjasI kulishI vIrapatnI payo hinvAnA udabhirbharante
prati yat syA nIthAdarshi dasyoroko nAchA sadanaM jAnatI gAt
adha smA no maghavañcarkRtAdin mA no magheva niSSapI parA dAH
sa tvaM na indra sUrye so apsvanAgAstva A bhaja jIvashaMse
mAntarAM bhujamA rIriSo naH shraddhitaM te mahata indriyAya
adhA manye shrat te asmA adhAyi vRSA codasva mahate dhanAya
mA no akRte puruhUta yonAvindra kSudhyadbhyo vaya AsutiM dAH
mA no vadhIrindra mA parA dA mA naH priyA bhojanAni pra moSIH
ANDA mA no maghavañchakra nirbhen mA naH pAtrA bhet sahajAnuSANi
arvAM ehi somakAmaM tvAhurayaM sutastasya pibA madAya
uruvyacA jathara A vRSasva piteva naH shRNuhi hUyamAnaH
|