Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 112
Previous - Next

Click here to show the links to concordance

HYMN 112


ILe dyAvApRthivI pUrvacittaye.agniM gharmaM surucaM yAmanniSTaye
yAbhirbhare kAramaMshAya jinvathastAbhirU Su UtibhirashvinA gatam
yuvordAnAya subharA asashcato rathamA tasthurvacasaM na mantave
yAbhirdhiyo.avathaHkarmanniSTaye tAbhir...
yuvaM tAsAM divyasya prashAsane vishAM kSayatho amRtasyamajmanA
yAbhirdhenumasvaM pinvatho narA tAbhir...
yAbhiH parijmA tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati
yAbhistrimanturabhavad vicakSaNastAbhir.. .
yAbhI rebhaM nivRtaM sitamadbhya ud vandanamairayataM svardRshe
yAbhiH kaNvaM pra siSAsantamAvataM tAbhir...
yAbhirantakaM jasamAnamAraNe bhujyaM yAbhiravyathibhirjijinvathuH
yAbhiH karkandhuM vayyaM ca jinvathastAbhir...
yAbhiH shucantiM dhanasAM suSaMsadaM taptaM gharmamomyAvantamatraye
yAbhiH pRSniguM purukutsamAvataM tAbhir...
yAbhiH shacIbhirvRSaNA parAvRjaM prAndhaM shroNaM cakSasa etave kRthaH
yAbhirvartikAM grasitAmamuñcatantAbhir...
yAbhiH sindhuM madhumantamasashcataM vasiSThaM yAbhirajarAvajinvatam
yAbhiH kutsaM shrutaryaM naryamAvataM tAbhir...
yAbhirvishpalAM dhanasAmatharvyaM sahasramILha AjAvajinvatam
yAbhirvashamashvyaM preNimAvataM tAbhir...
yAbhiH sudAnU aushijAya vaNije dIrghashravase madhu koshoakSarat
kakSIvantaM stotAraM yAbhirAvataM tAbhir. ..
yAbhI rasAM kSodasodnaH pipinvathuranashvaM yAbhI rathamAvataM jiSe
yAbhistrishoka usriyA udAjata tAbhir...
yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam
yAbhirvipraM pra bharadvAjamAvataM tAbhir...
yAbhirmahAmatithigvaM kashojuvaM divodAsaM shambarahatyaAvatam
yAbhiH pUrbhidye trasadasyumAvataM tAbhir...
yAbhirvamraM vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH
yAbhirvyashvamuta pRthimAvataM tAbhir...
yAbhirnarA shayave yAbhiratraye yAbhiH purA manave gAtumISathuH
yAbhiH shArIrAjataM syUmarashmaye tAbhir...
yAbhiH paTharvA jaTharasya majmanAgnirnAdIdeccita iddho ajmannA
yAbhiH sharyAtamavatho mahAdhane tAbhir.. .
yAbhiraN^giro manasA niraNyatho.agraM gachatho vivare goarNasaH
yAbhirmanuM shUramiSA samAvataM tAbhir...
yAbhiH patnIrvimadAya nyUhathurA gha vA yAbhiraruNIrashikSatam
yAbhiH sudAsa UhathuH sudevyaM tAbhir...
yAbhiH shantAtI bhavatho dadAshuSe bhujyuM yAbhiravatho yAbhiradhrigum
omyAvatIM subharAM RtastubhaM tAbhir...
yAbhiH kRshAnumasane duvasyatho jave yAbhiryUno arvantamAvatam
madhu priyaM bharatho yat saraDbhyastAbhir...
yAbhirnaraM goSuyudhaM nRSAhye kSetrasya sAtA tanayasya jinvathaH
yAbhI rathAnavatho yAbhirarvatastAbhir...
yAbhiH kutsamArjuneyaM shatakratU pra turvItiM pra ca dabhItimAvatam
yAbhirdhvasantiM puruSantimAvataM tAbhir...
apnasvatImashvinA vAcamasme kRtaM no dasrA vRSaNA manISAm
adyUtye.avase ni hvaye vAM vRdhe ca no bhavataM vAjasAtau
dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA saubhagebhiH
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License