Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 114
Previous - Next

Click here to show the links to concordance

HYMN 114


imA rudrAya tavase kapardine kSayadvIrAya pra bharAmahe matIH
yathA shamasad dvipade catuSpade vishvaM puSTaMgrAme asminnanAturam
mRLA no rudrota no mayas kRdhi kSayadvIrAya namasA vidhemate
yacchaM ca yoshca manurAyeje pitA tadashyAma tavarudra praNItiSu
ashyAma te sumatiM devayajyayA kSayadvIrasya tava rudra mIDhvaH
sumnAyannid visho asmAkamA carAriSTavIrA juhavAma te haviH
tveSaM vayaM rudraM yajñasAdhaM vaN^kuM kavimavase nihvayAmahe
Are asmad daivyaM heLo asyatu sumatimid vayamasyA vRNImahe
divo varAhamaruSaM kapardinaM tveSaM rUpaM namasA nihvayAmahe
haste bibhrad bheSajA vAryANi sharma varma chardirasmabhyaM yaMsat
idaM pitre marutAmucyate vacaH svAdoH svAdIyo rudrAya vardhanam
rAsvA ca no amRta martabhojanaM tmane tokA
mA no mahAntamuta mA no arbhakaM mA na ukSantamuta mAna ukSitam
mA no vadhIH pitaraM mota mAtaraM mA naH priyAstanvo rudra rIriSaH
mA nastoke tanaye mA na Ayau mA no goSu mA no ashveSurIriSaH
vIrAn mA no rudra bhAmito vadhIrhaviSmantaHsadamit tvA havAmahe
upa te stomAn pashupA ivAkaraM rAsvA pitarmarutAM sumnamasme
bhadrA hi te sumatirmRLayattamAthA vayamava itte vRNImahe
Are te goghnamuta pUruSaghnaM kSayadvIra sumnamasme teastu
mRLA ca no adhi ca brUhi devAdhA ca naH sharma yachadvibarhAH
avocAma namo asmA avasyavaH shRNotu no havaM rudro marutvAn
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License