Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 119
Previous - Next

Click here to show the links to concordance

HYMN 119


A vAM rathaM purumAyaM manojuvaM jIrAshvaM yajñiyaM jIvase huve
sahasraketuM vaninaM shatadvasuM shruSTIvAnaM varivodhAmabhi prayaH
UrdhvA dhItiH pratyasya prayAmanyadhAyi shasman samayanta A dishaH
svadAmi gharmaM prati yantyUtaya A vAmUrjAnI rathamashvinAruhat
saM yan mithaH paspRdhAnAso agmata shubhe makhA amitA jAyavo raNe
yuvoraha pravaNe cekite ratho yadashvinA vahathaH sUrimA varam
yuvaM bhujyuM bhuramANaM vibhirgataM svayuktibhirnivahantA pitRbhya A
yAsiSTaM vartirvRSaNA vijenyaM divodAsAya mahi ceti vAmavaH
yuvorashvinA vapuSe yuvAyujaM rathaM vANI yematurasya shardhyam
A vAM patitvaM sakhyAya jagmuSI yoSAvRNItajenyA yuvAM patI
yuvaM rebhaM pariSUteruruSyatho himena gharmaM paritaptamatraye
yuvaM shayoravasaM pipyathurgavi pra dIrgheNa vandanastAryAyuSA
yuvaM vandanaM nirRtaM jaraNyayA rathaM na dasrA karaNA saminvathaH
kSetrAdA vipraM janatho vipanyayA pra vAmatra vidhate daMsanA bhuvat
agachataM kRpamANaM parAvati pituH svasya tyajasA nibAdhitam
svarvatIrita UtIryuvoraha citrA abhIke abhavannabhiSTayaH
uta syA vAM madhuman makSikArapan made somasyaushijo huvanyati
yuvaM dadhIco mana A vivAsatho.athA shiraH prati vAmashvyaM vadat
yuvaM pedave puruvAramashvinA spRdhAM shvetaM tarutAranduvasyathaH
sharyairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva carSaNIsaham

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License