HYMN 127
agniM hotAraM manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM vipraM na
jAtavedasam | ya UrdhvayA svadhvaro devo devAcyA kRpA
ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya sarpiSaH
yajiSThaM tvA yajamAnA huvema jyeSThamaN^girasAM vipramanmabhirviprebhiH shukra
manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm
shociSkeshaM vRSaNaM yamimA vishaH prAvantu jUtaye vishaH
sa hi purU cidojasA virukmatA dIdyAno bhavati druhantaraH parashurna
druhantaraH | vILu cid yasya samRtau shruvad vaneva yat sthiram
niHSahamANo yamate nAyate dhanvAsahA nAyate
dRlHA cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase.agnaye
dASTyavase | pra yaH purUNi gAhate takSad vaneva shociSA
sthirA cidannA ni riNAtyojasA ni sthirANi cidojasA
tamasya pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe
divAtarAt | AdasyAyurgrabhaNavad vILu sharma na sUnave
bhaktamabhaktamavo vyanto ajarA agnayo vyanto ajarAH
sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH |
Adad dhavyAnyAdadiryajñasya keturarhaNA
adha smAsya harSato hRSIvato vishve juSanta panthAM naraH shubhe na panthAm
dvitA yadIM kIstAso abhidyavo namasyanta upavocanta bhRgavo mathnanto dAsA
bhRgavaH | agnirIshe vasUnAM shuciryo dharNireSAm
priyAnapidhInrvaniSISTa medhira A vaniSISTa medhirah
vishvAsAM tvA vishAM patiM havAmahe sarvAsAM samAnandampatiM bhuje
satyagirvAhasaM bhuje | atithiM mAnuSANAM piturna yasyAsayA
amI ca vishve amRtAsa A vayo havyAdeveSvA vayaH
tvamagne sahasA sahantamaH shuSmintamo jAyase devatAtaye rayirna devatAtaye |
shuSmintamo hi te mado dyumnintama uta kratuH
adha smA te pari carantyajara shruSTIvAno nAjara
pra vo mahe sahasA sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye |
prati yadIM haviSmAn vishvAsu kSAsu joguve
agre rebho na jarata RSUNAM jUrNirhota RSUNAm
sa no nediSThaM dadRshAna A bharAgne devebhiH sacanAHsucetunA maho rAyAH
sucetunA | mahi shaviSTha nas kRdhi saMcakSe bhuje asyai
mahi stotRbhyo maghavan suvIryaM mathIrugro na shavasA
|