HYMN 128
ayaM jAyata manuSo dharImaNi hotA yajiSTha ushijAmanuvratamagniH svamanu vratam
| vishvashruSTiH sakhIyate rayiriva shravasyate
adabdho hotA ni SadadiLas pade parivIta iLas pade
taM yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA haviSmatA
| sa na UrjAmupAbhRtyayA kRpA na jUryati
yaM mAtarishvA manave parAvato devaM bhAH parAvataH
evena sadyaH paryeti pArthivaM muhurgI reto vRSabhaH kanikradad dadhad retah
kanikradat | shataM cakSANo akSabhirdevo vaneSu turvaNiH
sado dadhAna upareSu sAnuSvagniH pareSu sAnuSu
sa sukratuH purohito dame\ dame.agniryajñasyAdhvarasya cetati kratvA yajñasya
cetati | kratvA vedhA iSUyate vishvA jAtAni paspashe
yato ghRtashrIratithirajAyata vahnirvedhA ajAyata
kratvA yadasya taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA |
sa hi SmA dAnaminvati vasUnAM ca majmanA
sa nastrAsate duritAdabhihrutaH shaMsAdaghAdabhihrutaH
vishvo vihAyA aratirvasurdadhe haste dakSiNe taraNirnashishrathacchravasyayA na
shishrathat | vishvasmA idiSudhyate devatrA havyamohiSe
vishvasmA it sukRte vAraM RNvatyagnirdvArA vy RNvati
sa mAnuSe vRjane shantamo hito.agniryajñeSu jenyo na vishpatiH priyo yajñeSu
vishpatiH | sa havyA mAnuSANAmiLA kRtAni patyate
sa nastrAsate varuNasya dhUrtermahodevasya dhUrteH
agniM hotAramILate vasudhitiM priyaM cetiSThamaratiM nyerire havyavAhaM nyerire
| vishvAyuM vishvavedasaM hotAraM yajataM kavim
devAso raNvamavase vasUyavo gIrbhIraNvaM vasUyavaH
|